Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
29
परिपाटी प्रयोग्यात्मा स्वाश्रितादपराश्रितः ॥ ह अं ॥१८२।। स्वराद् व्यञ्जनम् ॥
औ का ॥१८३।। एकीयादनेकीयः प्रसीदति ।। ल ए । घ ङ। झ ञ । टण । ध न । भ म लवत् ॥१८४।। कंठ्य-तालव्य-मूर्धन्य-दन्त्यौष्ठ्यानां प्रतीतया । स्थानानुमतवृत्त्यैव पौर्वापर्यविवेकिता ॥
कु चु टु तु पु ॥१८५|| कथं तहि 'अ इ उ ऋ लु' इति नोक्तम् ? ॥ ऋ-ल वर्णों विजातीया-वपि सावर्ण्यमृच्छतः । उवर्णानन्तरं तेन हेतुना तौ प्रतिष्ठितौ ॥१८६|| हस्वाद् दीर्घो विनिर्देश्यः ॥ अ आ इ ई उ ऊ ऋ ऋ ल ल इत्यादि ||१८७॥ प्राणैः स्वल्पान् महानपि ॥
व श ॥१८८॥ अवर्गीयस्तु वर्गीयात् ॥
म य ॥१८९॥ श्वासितो नादवानपि ।। ख ग । छ ज । ठड। थ द । फ ब । सह ॥१९०॥ ईषच्छासाद् बहुश्वासः ।।
क ख । च छ । ट ठ। त थ । प फ ॥१९१|| महाघोषोऽल्पघोषतः ॥
ग घ । ज झ । ड ढ । द ध । ब भ ॥१९२।। आश्रयोत्पत्त्यपेक्षातो भावनीयाः पराश्रिताः ॥ अ: )( का. ( क प ।१। अं अः ॥१९३।। स्वरा विंशतिरष्टौ च षट्त्रिशंद्यञ्जनानि च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44