Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
28
महति त्वन्यता (१७०), हन्त महाप्राणतयोष्मता ।।
उ(उ) भावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१७१।।
आदि-द्वितीय-श-ष-सा जिढ्योपध्मा-विसर्गकाः । यमौ चादी अघोषाः स्युः प्राप्ता विवृतकण्ठताम् ।। क ख च छ ट ठ त थ प फ श ष स )( क प अ: कुं खं ॥१७२।। गादयो विंशतिश्चैवा-नुस्वारश्चरमौ यमौ ।
संवृत्तकंठमिच्छन्तो घोषवन्तः समेऽप्यमी ।। ग घ ङ ज झ ञ ड ढ ण द ध न ब भ म य र ल व ह अंगुं धुं ॥१७३।।
आद्यास्तृतीया वर्गाणां यमौ चादितृतीयको । अल्पप्राणा भवन्त्येते , क ग च ज ट ड प ब कुं गुं ॥१७४।।
महाप्राणा अतोऽपरे ।। ख घ ङ छ झ ञठ ढ ण थ ध न फ भ म य र ल व श ष स ह अं अः )( क प खुं धुं स्वराश्च ॥१७५।। नाशिक्याः स्युरनुस्वारयमाः ।
अं कुं खं गुं धुं ॥१७६| इत्यपरागमः ।। अघोषादिनाशिक्यान्तानामेतत् प्रकारान्तरं वैदिकेष्टं वेदितव्यम् ।।१७७॥ प्रयत्नः सर्वगात्रानु-सारी तीव्रतया यदा । निग्रहः स्याच्छरीरस्य कंठरन्ध्रस्य चाणुता ।। स्वर-वाय्वोस्तु रूक्षत्व-मित्युदात्तः स्वरूपितः ॥१७८।। प्रयत्नरत्नो)मन्दगात्रस्य], स्त्रंसनादेस्ततोऽपरः ॥१७९।। संनिपातस्तयोर्यस्तु स्वरित: सोऽयमीरितः ॥१८०॥ प्रयत्नानुप्रदानाना - मेतत् किंचन लक्षणम् ।। स्पर्शादि स्वरितपर्यन्तम् ॥१८१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44