________________
कण्ठ्या अकुविसर्ग हः, I
अ आ क ख ग घ ङह अः ॥१३२॥ तालव्या इचवौ यशौ ।
इ ई च छ ज झ ञ यश ॥१३३॥ शीर्ष्या ऋटुरषा ज्ञेयाः, 1
ऋ ॠ ट ठ ड ढ ण रष ॥ १३४॥ दन्त्या लृतुलसास्तथा
लृ लृ त थ द ध न ल स ॥ १३५॥ उपूपध्मा मता ओष्ठ्याः, 1
उऊ प फ ब भ म प ॥१३६॥
एदैतौ गलतालुजौ ।
ए ऐ ॥१३७॥
ओ औ कण्ठोष्ठौ ॥ १३८ ॥ वस्तु, दन्तोष्ठ्यः परिकीर्तितः ॥१३९॥ जिह्वामूलीयको जिह्व्यः, ।
) ( क ॥ १४० ॥
अनुस्वारो नाशिकोदितः ।
अं ॥ १४१ ॥ स्यादुरस्यो हकारचे - दन्तस्था - पञ्चमैर्युतः ॥
ह्ङ । ह्ञ । ह्ह्ण । ह्न । म । ह्य । हू । ल । ह्व ॥ १४२ ॥ आदा उच्चरणं यस्या व कार-ल-ड-णां यथा ।
न तथा मध्यतोऽन्तेऽपि द्वित्वसंयोगतो विना ॥
ययु - लीला - तिलादिभ्यो द्विरुक्तललितोऽपि च ।
यायाः, यायाः १ । वन्दे, देवं २ । लोलं, लोलं ३ । डिम्भः पण्डितः । नड: ४ । णीया । वणिक् ५ । क्रय्यं । इय्रतुः १ । सव्वं । काव्यं २ । मल्लः । शल्यं ३ । अड्डति । जाड्यं ४ । पुण्णो । पुण्यं ५ । ययौ । येयीयते । यायाति । यियासति । अयीयपत् युः १ । व वौ २ | ल लौ । ललति । लीला । तिलं ३ । डेडीयते ४ ।
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org