________________
26
विपरीतग्रहात्-काव्यं । युयूषति । कल्पः ।
क्वचित् समासैकपद्ये - उद्यमः । प्रयोगः । निवातः । प्रलयः । प्रडीनः । प्रणवः।
उभयमपि क्वचित् - अभियोगः । अभियोगः । प्रवीरः । प्रवीरः । मिलति । मिलति । तिमिगिलगिलः इत्यादि ॥१४३।।
परप्रीति विचिन्त्येव नहि विघ्नाय नाशिका । अत: कार्याय जायन्ते पञ्चमा अनुनाशिकाः ॥
ङ अ ण न म ॥१४४।। प्रयत्नाः स्थान-करणं स्पृशन्त्यन्योन्यतो यदा । स्पृष्टता, -
॥१४५॥ - ऽथ मनाक् स्पर्शादीषत्स्पर्शत्वमिष्यते ॥१४६॥ पार्श्वतः संवृति:(१४७) दूराद् विवृतिः(१४८) स्पृशतां भवेत्।(१४८॥) अमी अन्तः प्रयत्नाः स्युः, स्पर्शेषत्स्पर्श-विवृति-संवृतय इति ॥१४९।।
बाह्यानपि विचिन्तय ।। विवार-संवारादीनिति ॥१५०॥ वायुश्चाक्रमणं कुर्वन् मूर्ति प्रतिहतो यदा । निवृत्तोऽसौ तदा कोष्ट-मभिहन्याद् बलादपि ।। कोष्टेऽभिहन्यमाने गलबिलविवृतत्वतो विवार: स्यात् ।।१५१॥ तत्संवृतभावो यदि संवारो भवति कविकथितः ॥१५२॥
तत्र वर्याः स्पर्शाः।
क ख ग घ ङ च छ ज झ ञ, ट ठ ड ढ ण, त थ द । न, प फ ब भ म ।
___)(क-प, एतौ तदाश्रयात् ॥१५३।। याद्या ईषत्स्पर्शाः ।।
य र ल व ॥१५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org