Page #1
--------------------------------------------------------------------------
________________ वाचक अक्षयचन्द्रगणि कृतं मातृकाप्रकरमम् ॥ * नमः पाश्र्वाय । / बुद्ध्यर्थोऽयमभियोगः । प्रभुपादप्रसादावाप्तेः ॥ 1 ॥ स जयति भगवान् पार्श्वः, उपान्तिमजिनः । सर्वोत्कर्षेण वर्तते प्रवचनेऽपि पुरुषैरादानीयत्वात् तस्य । / 2 / / अपि चेदं किल सरस्वत्याः स्वरूप, वक्ष्यमाणं तत्तं(त्त्वं) वाग्देवताया वेदितव्यम् ॥ 3 ॥ श्रेयोर्थसार्थ - - हः समुच्चै - विश्वेऽपि वर्णा निरगुर्यतोऽमी । स्वाभाविकोष्णीषविराजमानं ज्ञानाय जैनं वदनस्वरूपम् ॥ तत् - इति ॥ 4 ॥ पदावलीकोशमुशन्ति यद् वै, तत् पुस्तकं स्ताद् गुणवृद्धिसिद्धयै ॥ / इति ॥ 5 ॥ शास्त्रावतारेऽध्ययनादिसीमा रेखाद्वयं तद् दिशताद् विवेकम् । / यथा ॥ इति ॥ 6 ॥ दोषा न सन्ति त्वयि, देव ! तुभ्यं, विश्वौ~ नमः सिद्धमुपास्महे त्वाम् । स्वामिन् ! स्वरत्वाभ्युदितोऽसि स त्वं, त्वं व्यंजनात्माऽसि पराश्रितोऽसि ॥ अत एवेत्थंकारं - पदमात्रमपि स्वामिन् ! नास्त्यत्र भुवनत्रये । अर्थयुक्तिविचारेण, यद् भवन्तं न धावते ॥ इति ॥ 7 ॥ पश्यत भोः ! पुण्यचित्ताः सभासदः !, पश्यन्तु भो भवन्तो विद्वद्वन्दारविन्दमकरन्दरूपाः !, इह हि - स्याच्छब्दशोधितं शुंभ-त्यकारादिश्रुताक्षरम् । अनन्ताणुमयस्कन्ध--समुत्थं योग्यतापथे ॥ 8 ॥ अपि च साध्विदमुच्यते -- अ आ इ I मता देवि ! सरस्वति
Page #2
--------------------------------------------------------------------------
________________ उ ऊ ऋ ऋ ल ल ए ए (ऐ) च ओ औ च । कः ख-गौ घ-ङमित्यपि । च-छौ ज-झ-अमीहित्वा , ट-ठौ ड-ढ-णमीहसे ॥ त-थौ द-ध-नमूहित्वा प-फौ ब-भ-ममूहसे । मातर्य-र-ल-वाः ख्याता-स्त्वया श-घ-स-हाः क्रमात् । / अं अः कंठ्याः प्लुतश्चेति, त्वदीहा विश्ववेशिनी । / 9 / / किं च - लिपिमन्तः परे चेति वर्णा निगदिता द्विधा । अ आ इ I उ ऊ इत्यादि । बहुवचनं प्लुतबहुत्वार्थम् 2 / 10 ॥ स्वपराश्रयतः प्रोक्ता द्वेधा लिपिमतां गतिः । अ आ इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण त थ द ध न, प फ ब भ म य र ल व श ष स ह 11 अं अः)(कंठ्य 21 11 / / स्वर-व्यञ्जनतो द्वैधं स्वाश्रिताः पर्युपासते ॥ अ आ इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ 1 ॥ कखगघङ, चछजझञ, टठडढण, तथदधन, पफबभम, यरलव, शषस, ह, 2 / 12 / / समान-सन्ध्यक्षरत: स्वरभेदद्वयी भवेत् ॥ 13 / / तत्र - a-A, i-I, u-U चैव, R- ऋ , लु-लु इति स्फुटम् । द्वाभ्यां द्वाभ्यां समानानां, प्रणीताः पञ्च जातयः ॥ 14 ॥ e-ऐ, o-औ, चतस्रोऽमूः, स्युः सन्ध्यक्षरजातयः ॥ 15 / / मात्रात्वेन भवन्तोऽमी, व्यञ्जनानां वरीयसाम् । विराजन्ते यथायोग-मलङ्कारा नृणामिव ॥
Page #3
--------------------------------------------------------------------------
________________ ka kA ki kI ku kU kR kR कॢ क्लू के कै को कौ कं कः इत्यपि स्वाश्रितत्वात् ॥ 16 ॥ ॥ 19 // 7 औपर्यन्ता इकाराद्या नामित्वे विदिताः स्वराः ॥ इ I उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ ॥ 17 ॥ स्थान- स्वरूप नमना - नामिनो भयथा ( ? ) मता ( : ) ॥ 18 ॥ इदादेः प्रथमैव स्यात्, कि [ कि की । की, कु कु कू कू कृ कृ कृ कॄ कॢ कॢ कॢ कॢ एकारप्रभृतेः परा ॥ के के कै कै को को कौ कौ ॥ 20 ॥ वर्ग्यावर्ण्यविमर्शेन द्वेधा व्यञ्जनसंमतिः ॥ कखगघङ, चछजझञ, टठडढण, तथदधन, पफबभम 1| यरलव, शषस, ह 2 ॥ 21 ॥ पञ्चभिः पञ्चभिः पञ्च वर्गाः कु-चु-टव स्तु-पू ॥ 22 ॥ कौक - खौ ग घ DA श्चोक्ताः, 23 ॥ , चौ च छौ ज झ ञास्तथा ॥24॥ टौ ट-ठौ ड ढ णाश्चाप्ताः, 25 ॥ , तौ त - थौ द - धनाः पुनः ॥ 26 ॥ पौ प - फौ ब-भ-माश्चैव प्राज्ञपुङ्गवशिष्टितः ॥27॥ अवद्विप्रभेदाः स्यु- रन्तस्थोष्मविचारतः ॥ 28 ॥ चतुर्द्धा ते य-र-ल-वैः प्राञ्चः 29, श-ष-स- है: परे ॥30॥ व्यञ्जनस्याऽन्तलभ्यत्वात् स्वाश्रितत्वं विशिष्यते । अनारुह्य समीपोऽपि मा ( अ ? ) श्ववार इतीर्यताम् ॥ स्वरगौरव हेतुत्वान्नेदं दीनदरिद्रवत् । विभाव- पर्यय - स्फूर्ति छायावदभितः श्रयत् ॥ अत एवेत्थंकारं -- लघुर्यदि पुरः कृत्वा, व्यञ्जन (नो ? ) गुरुतां गतः । फलवान् वीतरागेऽपि विनयः प्रा[ ? ] भवैषिणाम् ॥31॥ अं अः क्रमानुस्वार - विसर्गों ) ( कंठ्य एव तु ।
Page #4
--------------------------------------------------------------------------
________________ जिह्वामूल उपध्मेति चत्वारोऽपि पराश्रिताः ॥ 32॥ शिरोबिन्दु-पुरोबिन्दू वज्रवद् गजकुम्भवत् । वर्णाकारविदः प्राहु-रमीषामाकृतिक्रमम् ॥ अनुस्वारादिकादीनां योऽधिकः कोऽपि कल्प्यते । उच्चारश्च सुखोच्चार-स्तदधीनस्ततः स इत् [33 ?] ज्यायस्त्वाद-क-पा एव प्रयुक्तास्तत्र तात्त्विकैः । लोकानुग्रहलोप: स्याद् बहुत्वे भेददर्शनात् । / व्यवहाराः प्रवर्तन्ते शलभीयगतिर्यथा । पंचमत्वादिनोदादि-रिति वर्गादिदेशकः ॥ 34 ॥ अनुस्वारो विसर्गश्च, पृष्ठतः स्वरमिच्छतः । . जिह्वामूलमुपध्मा च स्वरं व्यञ्जनमन्तरा ॥ क-खावेव श्रये जिह्वा-मूलीयः पुरतो गमौ । उपध्मानीयनामा तु प-फा वेवेयमौचिती ॥ 35 / / अनुस्वारस्य तद्वन्त-मुपध्मानीयमूष्मसु । रेफे च सति मन्यन्ते च्छान्दसाः स्वैरिबुद्धयः । / यतस्ते - अलाबुवीणनिर्घोषो दन्तमूल्यस्वरानुगः । अनुस्वारस्तु कर्तव्यो नित्यं होः शषसेषु च ॥ गणपतिं 7 ह्वाम्हे। ब्राह्मणानां 7 राजा । अ 7 शुनाति । सुची 7 षत् । त्व 7 सोमः ॥ 36 ॥ ननु - त्रिषष्टिश्चतुःषष्टि; वर्णाः संभवतो मताः । प्राकृते संस्कृते वापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ स्वरा विंशतिरेकश्च, अ आ आ इ I I उ ऊ ऊ ऋ RR ल ल ल ए ऐ ऐ ओ औ औ । / स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारस्तु यमाः स्मृताः । /
Page #5
--------------------------------------------------------------------------
________________ कुं खुं गुं धुं ॥ अनुस्वारो विसर्गश्च )( क पा चापि पराश्रयौ । दुःस्पृष्टश्चेति विज्ञेय लकार: प्लुत एव च ॥ तदेतदल्पीयः । कथं चतुःषष्टिरिति भवतामपि ॥ व्यञ्जनानि त्रयस्त्रिंशत् स्वराणां सप्तविंशतिः । नवानां त्रित्वात् ॥ चत्वारोऽयोगवाहाश्च वर्णसंख्या प्रकीर्तिता ॥ 37 / / अत इदम् - वादे गुम्फे च लिखने वर्तते यस्य नौचिती । गृहकोणगतप्रायं प्रतीतं वैदिकं मतम् ॥ 38॥ अथ नं पाही त्याद्यपि ॥ नृनित्यत: पे सति य: सकारः, सूते विसर्ग स च सौत्युपध्मां । द्वय्यप्यसौ काप्यपवादभूता-नुस्वारमेव स्वरवद् विवेद । / यस्माद् बहवः - चतुर्णामपि सूत्राणा-मितिशब्दः पुनः पुनः । स्वरत्वं व्यञ्जनत्वं च स्वसंज्ञत्वमपीष्यते ॥ 39 ॥ क्रियामात्रत्वमादृत्य स्वरणं व्यक्तिराश्रयः । त्रितयं नैकवत्येव न यो(मो)दाय विपश्चिताम् ॥ 40 ॥ सर्वोदाहरणस्य - व्यूढा ज्ञानोष्म-झंझा भुवनतरुफलं कर्म-कक्षाऽग्निरर्हन् बुद्ध्युत्था वाङ्मयाब्धिर्विटपितकरुण )( खण्डिताशेषशाठ्यः । स्वच्छ: श्लाघैकमूर्ति प्रकृतिपरतरैश्वर्यपीनः स्फुटौजा नृदो नृणां स्थितार्चः स भवति भगवान् कॢप्तसर्वार्थसिद्धिः ॥ 41 ॥ असवर्णतयोच्यन्त-ऊष्म- रेफ-पराश्रिताः । / र श ष स अं अः )( क प ॥ 42 ॥ तुल्यस्थानास्य-यत्नाभ्यां सवर्णः शेषसंग्रहः ॥ 43 ॥ अनन्यत्रोदितैदादेः सवर्णत्वप्रयोजनम् ।
Page #6
--------------------------------------------------------------------------
________________ 10 लोक: क्वापि गतो मित्रं स्वपदे प्रेरयत्यपि // सन्धिभागविपर्यासान्न लिपिस्तस्य साधनम् / इवर्णादाववर्णाद्वा विधिर्मोधस्तु भेदतः // एकारस्य न कंठ्यत्वं नापि तालव्यतैषयत् / कंठ-तालव्यतायुक्ते-विजातिर्नरसिंहवत् // a-कादेर्न कथं स्वत्वं स्थानतो यदि केवलात् / वक्त्रप्रयत्नादिति चे-ददिदादेः कथं न तत् ? / / संमत्यैव शकारादेः प्रकारोऽयं निवारितः / यतस्तावदुदासीनो न स्वदेहेऽपि मूर्च्छति // 44 // अथवा साध्विदमुच्यते - अदेकार-क-यादीनां सावर्ण्य-निगद-क्रमः / जात्योच्चरितसर्गेण वर्गेण स्वयमेव च // अ आ / आ आ / अ अ / आ अ / / यस्मादाहुः - क्रमोत्क्रमस्वरूपेण लघूनां लघुभिः सह / गुरूणां गुरुभिः सार्धं लघूनां गुरुभिः सह / / गुरूणां लघुभिः सार्धं चतुर्धेति सवर्णता / एवं - iii। उ ऊ / ऋ R। ल ल / इति जाते: 11 / ए ऐ / ओ औ / उच्चरितेन / / क क / क ख / क ग / कघ / क ङाख ka / kha kha / kha ga / kha cha |kh ng| gaka / ga kha / ga ga / ga gha / gng| ghaka / ghakha / ghg| gha gha / gha ng| ngk| Ga kha / Ga ga / Ga gha Ga Ga / / ca ca / ca cha / ca ja / ca jha / ca a / इत्येवं मकारान्ताः / वर्गेण 3 / य य / ल ल / व व / स्व यम् 4 / / 45 / / हवजितव्यञ्जनमाश्रयन्ती द्विताऽस्ति तत्त्वादुपचारतश्च / हस्य द्वयी तूच्चरितुं न शक्या र-योर्दुरुच्चारणमेव दोषः / /
Page #7
--------------------------------------------------------------------------
________________ कक्ख ग्ग ग्ध ड्ङ । च्च च्छ ज्ज ज्झ ञ । ट्टटहुडूपण । त्त त्थ द्दद्धन । प्प प्फ ब्ब ब्भ म्म । य्य्। र । ल । व्व । श्श । ष्ष । स्स । h। 46 ॥ परमार्थद्विता सैव या विकुर्वितमूर्तिवत् । अर्क-मूर्खा-गर्गला-ग्र्घाश्च, क्रुङ दोर्चनमूर्च्छनम् । ऊओ झझति गोर्खत्वं पट्यो मठ्ययनड्डययाः । / धुढेंढी पर्ण वार्तार्थ-मई-गर्भा-महन्त्रयम् । अर्पणं गीफलं चैव शर्बरी गभितोर्मयः ॥ मर्यादा दुर्लयौ सर्वः पाश्र्वं वर्ल्स चमस्स्यसौ ॥ 47 ॥ अपरा तूपचारेण सदृशाकारबन्धुवत् । दृक्कला वाक्खरः प्राग्गी-ग्घिरि: प्राड्ड कारता । तच्चरं तच्छलं तज्जं तज्झर-स्त ताऽट्टनम् । विट्ठलश्चुड्डतड्ढारौ षण्णां तत्तोत्थ-तद्दया । तद्धी-तनीक कुप्पोषा-प्फला-ब्बल-ककुब्भराः । अम्मयाय्यय-तल्लक्ष्मी-संव्वत्सरवयश्शया ॥ कष्षाडव-यशस्साधु-इत्येवं द्वित्वदर्शनम् ॥ 48 / / प्रथमैः स्याद् द्वितीयानां द्वितासिद्धिः प्रसिद्धितः । / क्ख, च्छ, टु, स्थ, प्फ । 49॥ तृतीयैस्तु चतुर्थानां , ग्घ, ज्झ, ड, द्ध, ब्भ ॥ 50 ॥ तैस्तैरपि च कुत्रचित् । ख्ख, छ्छ, ठ, थ्थ, फ्फ, घ्य, इझ, ढ, ध्ध, भ्भ्। अल्पतरप्रयोगत्वात् 51 ॥ अकृत्वा गर्विताकारं परेभ्यो वृद्धिदायिनाम् । महतामङ्ग संसारे रीतिरस्ति रकारवत् । / णादीनां द्वित्वहेतुत्वाद् हकारोऽप्येवमस्ति चेत् । अल्पत्वादप्रसिद्धत्वात् तत्प्रयोगस्य नाऽऽदरः ॥
Page #8
--------------------------------------------------------------------------
________________ पररक्षापटू रेफो प्रशिष्टां प्रत्ययार्हताम् । प्राप्तो यदि तदा सत्यं सन्तः सत्त्वदयालवः ॥ 52 ॥ अघोष- -ण-न-मा- 'न्तस्था: ककारस्य पुरस्सराः । क्क क्ख । क्च क्छ । क्ट क्ठ । knn। kta । ktha / kna / kpa kpha 12 kma / kya kra / kla kva / kza क्ष क्स ॥ सिक्क दिक्ख वाक्च दिक्छी वाक्टी किं कृता: ( 2 ) | वृक्णा त सक्थि शक्नोति दिक्पालाक्फल रुक्मिणः ॥ वाक्ये क्रिया क्लमं पक्व वाक्शूरो यक्ष दिक्सरः ॥ 53 ॥ ख-घ-धां न-म-युर्वः स्युः, ख्न ख्प ख्य ख्र ख्व । चख्नुः । नानख्मि । संख्या । विखः । आख्वयं ॥ 54 ॥ ग-ड-बां ब-त- नादिनः । ग्ग ग्घ ग्ङ ग्ज ग्झ ग्ञ ग्ड ग्ढ ग्ण ग्द ग्ध ग्न ग्ब ग्भ ग्म ग्य ग्र ग्ल ग्व घ ॥ दिग्गे वाग्घृत वाग्ङत्व - हग्ज - वाग्झर - सिग्ञताः । वाग्डम्बर-मुदग्ढक्का - रुग्ण - ऋग्दण्ड- दिग्धनम् ॥ मग्न- दिग्बल - ऋग्भीति-र्वाग्मि - भाग्याग्र- दिग्लताः । स्त्रग्विणी - वाघरिश्चैवं गाग्रणीनां विभा[व] ना ॥ ड्ग ड्ध ड्ङ । ड्ज ड्झ ड्ञ । ड्ड ड्ढ ड्ण । ड्द ड्ध ड्न । ड्ब ड्भ ड्म । ड्य ड्र ड्ल ड्व ढ ॥ खड्ग षडित्यतो घस्त्र - ङाशा - जनन-झंक्रियाः । आर्थन- डाकिनी - ढौकी - णाकृतिर्दम धी - नयाः ॥ बालिका - भू- मनो- योधा रमा - लक्ष्मी - वशा - हयाः ॥ बग ब्घ ब्ङ । ब्ज ब्झ ब्ञ । ब्ड ब्द ब्ण । ब्द ब्ध ब्न । ब्ब ब्भ ब्म 1 ब्य ब्र ब्ल ब्व भ ॥ - अबगः । अबित्यतो घस्त्रादयः ॥ 55 ॥ च-छ- ञ-म्यवशाश्चस्य,
Page #9
--------------------------------------------------------------------------
________________ च्च च्छ च्च च्म च्य च्व च्श / / उच्चा-च्छ-याच्या-वावच्मो वाच्यं वच्चोल्लसच्शयः // 56 / / छ-ढोर्मयर्वः // छ्म छ्य छु छ्व / पोपुच्छ्मि / वांछ्यम् / उच्छीः / पोपुच्छ्व : / म ढ्य द्र ढ्व / जापामि / आढ्यम् / मेंर्3हम् / कृषीढ्वम् // अथ जस्य ज-झ-ब-ह-पि / / ज्ज ज्झज्ञ ज्म ज्य ज्र ज्व झ / मज्जा / सज्झम्पा / ज्ञानं / वावज्मि / आज्यम् / वज्रम् / उज्ज्वलम् / अझलौ // 58 // झ-फ योर्मयवम् / / इम झ्य इव / जाझस्मि / जाझझ्याऽत् / जाझवः / / पम फ्य फ्व / रारपिम / रारफ्यात् / रारफ्वः ॥59 / / टस्याऽघोष-र-ल-पि // ट्क ट्ख ट्च ट्छ ट्ट ट्त ट्थ टप टफ ट्म ट्य TU ट्व ट्श ट्र षट्कम् / षट्खनित्रम् / विट्चरः / त्विछाया / पट्टम् / विट्ठलः / षट्तयम् / ध्रुथुर्वति / लिट्पतिः / तत्त्वप्राट्फलम् / पापटिम / लुट्चम् / राष्ट्रियः / वेट्लाट्यति / पट्वी / षट्शम् / वषट्षण्णाम् / षट्सु // 60 // ठस्य ण-म-य-विति / / ण ठ्म ठ्य ठ्व // हिणाति / पापठिम / पाठ्यम् / पापठ्वः // 61॥ तस्य क-ख-त-थ-न-प-फ-म-य-र-व-ष-सम् / / त्क खत्त त्थ त्नत्य त्फ त्म त्यत्र त्व त्ष त्स // तत्कम् / सत्खु / वित्तम् / तुत्थम् / रत्नम् / चित्पतिः / मुत्फलम् / आत्मा / सत्यम् / त्रयम् / सांत्वनम् / तत्षण्णाम् / वत्सरः // [थस्य म-य-वम् / / थ्य थ्य थ्व // पापथ्मि / पथ्यम् / पापथ्वः // 62 / / दस्य ग्वच्चुदु मुक्त्वा / /
Page #10
--------------------------------------------------------------------------
________________ 14 गद्ध दुङ द्द द्ध दून द्वद्भद्मद्य द्र दल द्व दूह । मुदित्यतोऽज झ ञ-ड-द- णो-नाः // 63 // चु-टु-ल-शवर्जास्तु नस्य // न्क न्ख नग न्घ न्ङ / न्त न्थ न्द न्ध न्न / न्य न्फ न्व न्भ न्म / न्य न न्व न्य न्स न्ह // सन्नत्यतो (तः) कर - खर- गर- धर्म - ङता - त्सरु - पन्थ:-दर-धर-नर-परफल-बल-भर-माल-यत्न - रत्न - वर- षट्क- सुर-हराः // 64 // पस्य पुनः श्वासि ण-न-म-मन्तःस्थाः // प्क प्ख प्च प्छ प्ट प्ठ प्ण त प्ध प्न प्प प्फ प्म प्य प्र प्ल प्व प्श प्य प्स // ककुप् शब्दात् क्रिया- खनि चेष्टा- छल- टीका- ठत्वं / तृष्णोति / सुप्तः / ककुथूत्कारः / स्वप्न / अप्पित्तम् / अप्फलम् / पाप्मा / रूप्यम् / क्षिप्रम् / प्लीहः / त्रविदम् ॥65॥ मन-मन्तस्था भकारस्य ॥ भ्म भ्य भ्र भ्ल भ्व / हस्नाति / लालम्भि / लभ्यम् / शुभ्रम् / भ्लक्षति । भ्वादयः ॥66 ॥ मस्य पु-ण-न-हा-न्तस्थाः // म्णम्न म्प म्फ म्ब म्भ म्म म्य म्र म्ल म्व // अर्यम्णः / आम्नातं / किम्पचति / किम्फलति / किम्बलम् / तम्भरति / अम्मयः / रम्यम् / कम्रम् / म्लानिः / किम्वक्तम् / किम्वलति // 67 // रेफ-सकारो निता रकारस्य // क ख ग घ ङ / र्च र्छर्ज र्झ ञ / र्ट र्टर्ड र्डर्ण / र्त थे र्द र्धर्न / र्प र्फ र्बर्भ में / र्य र्ल र्व र्शर्ष र्ह // अर्कादयः / गीता / अर्चादयः / अमार्ट् / गीर्ठता / अमाई / धूढ्यादयः / निर्नयः / अर्पणादयः / अर्हन् // 68 // शाश्च छ-न-म- शान्तस्थाः // zca zcha zra zma zya zra zla zva zza //
Page #11
--------------------------------------------------------------------------
________________ 15 श्युतिः / कश्छादयति / अश्मः / वश्यम् / श्रीः / श्लीलः / श्वा / कश्शूरः // 69 // क-ट-ठ-ण-प-फ-म-य-व-SAH षस्य / / ष्क ष्टष्ठ ष्ण ष्प ष्फ ष्म ष्य ष्व ष्ष / शुष्कम् / षष्टः / षष्ठः / विष्णुः / सर्पिष्पाशम् / निष्फलम् / शुष्म / वृष्यम् / लालष्वः / कष्षण्डे // 70 / / षोनं सस्य त व t / / स्क स्ख स्त स्थ स्न / स्प स्फ स्म स्य स्त्र स्व स्स // स्कन्दः / स्खलन |अस्ति |स्थान्म्|स्नान्म् / बृह्स्प्तिः|आस्फाल्ः। अस्मि / रस्यम् / विस्त्रहा / स्वं / कस्साधुः // 71 / / ण-न-मा-न्तस्था हस्य / / ह्र हा ह्य ह ह ह्व / / पूर्वाह्नेतरे / मध्याह्नः / जिह्मम् / सह्यः / हीः आह्लादः / ह्वयति / / 72 / / केन शेषाणां वि-तु-JAM ङ-ब-ण-य-व-लामिति // ङ्क ङ ङ्गङ्घ ड्ङ / ङ्च छ ज झ ञ / ङ्ट छ ङ्ड ङ्ढ ण / ङ्त थ द ध न / ङ्प फ भ म / य ड्र ङ्ल इव / ङ्श क्ष ङ्स ङ्ह ॥ प्रत्यङित्यतः क-ख-गी-धृत-त्व-चीर-च्छद-जू-झर-ताटंक-द्वार्थडम्ब-ढुंढि-ण-तात-रुथत्व-देव-धर्म-नी-pU0 फाल्गुनी-बोल-भीम-मद-यतरत-लता-वार्ता-शर-षष्ट-सह-हराः / क ख ग ज्य ङ / ञ्च छ ज झ ञ / ज्ट ठ ड ढ ण / उप . ज्फ ब भ ज्म / ज्य अल ज्व / श ष स ह / / लिखितजित्यतः कादयस्त-थ-द-ध-न रहिताः // 2 // एक ख ग ण्घ ण्ङ / एच ण्छ ण्ज ण्झ ण्ञ / ण्ट ण्ठ ण्ड ण्ड पण / पत पथ पद एध एन / पप ण्फ ब भ म / ण्य ण एल एव / ण्श ष स ह // सुगणित्यतः कादयः / / 3
Page #12
--------------------------------------------------------------------------
________________ 16 yka yakha yA yya yng| yca yacha yja yjha Ja / yUTayaThayDa yUDha yaNa / yata ytha yada yadha na / ypa ypha yaba ybha yama / yya prayla yva / yaza yya yasa yaha / / सदयित्यतः कादयः । / 4 / / ल्क ल्ख ल्ग ल्घ ल्ङ । ल्च ल्छ ल्ज ल्झ ल्ज । ल्ट lTha ल्ड लढ ल्ण । ल्त ल्थ ल्द ल्ध ल्न । ल्प ल्फ ल्ब ल्भ ल्म । ल्य लल्लल्व । ल्श ल्प ल्स ल्ह्॥ कमलित्यत: कादयः । / 5 / / vaka kha ga gha vGa / vca vcha vaja vjha Ja / vaTa व्ठ व्ड वढ वण । vata vatha vada vadha vana / vya vpha vba vbha vma / vya vrabla vva / daza vya vsa vha / sudevityata: कादयः ॥ 6 / / 73 / / ख-फ-छ-ठ-थस्य तु श-ष-सपि । / विपरीतग्रहणं क्वाचित्कताज्ञापनार्थम् ॥ khza khya khsa / paza phSa phsa / chza क्ष छ्स । ठ्श क्ष Thsa । thza थ्ष थ्स ॥ अख्शरः । प्राङ्ख्षष्ठः । अख्सरः । अछ्सरः । सुगण्ठ्साधुः । व्थ्स्र्ः। इत्यादि ॥ 74 / / शिक्षा तु सर्वगता । / क्ग क्ष क्ङ इत्यादि । / नहि शिक्षायाः किमप्यगोचरम् ॥ सर्वमप्येतल्लक्ष्यमिति निर्देशात् । / 75 / / नखा - OM - नखे - ऋतवः सर्व - षि - मणि - सिद्धयः । वेद - सर्बे - पुरोण - श्व - नख - भूता - खिला स्तथा ॥ अघोष - हेय - पूर्व -तुं - शवला - विशति - नयाः । नखे - रागें - हरी: - सर्व - सतिश - दखिला - खिलाः । / नन्द - दिग् - मास - मुनयः संभवन्तः क्रमादमी । 20
Page #13
--------------------------------------------------------------------------
________________ 17 कादितः संगृहीताः स्यु - रग्रण्यः पदपण्डितैः ॥ 76 / / सिद्धाः पंचकपर्यन्तं संयोगाः पदगोचरे । / श्रीः । श्यादिः । लक्ष्म्यः । kAtya'm ॥ 77 / / सप्ताक्षरोऽप्यवयवः 'कात्य'' मित्यादिलम्भनात् ॥ अ । क । स्म । मा । दाक्ष्यम् । लक्ष्म्याम् । kAtya'm । अन्यत्र हाल्व्यौ~ ॥ 78 ॥ नानालिखनराभस्याः केऽपि स्वेन परेण वा ॥ 79 ॥ यथा a-ज-ड-भ-शम् । अ । ज ज्ज । स्द्द्। नभ । शश ॥8॥ थश्च व्युत्क्रमो विशेषार्थः ॥ थ धातु ॥ 81 ॥ ब-षाद्यास्तु ज-कादितः ॥ का (क्ष) दा । ज्ञ ॥ 82 ॥ . ककार एवोकारादि समान-थ-न-रे ल-षोः ॥ कु कू कृ कृ कॢ क्लू कक्न क्र क्लक्ष ॥ 83 ॥ परवत् केऽप्यदूरेण माऽतोऽस्त्वनवधानता ॥ 84॥ वपुरीह डकारादे-र्मकारादितया त्वरा ॥ डम, स भ, न त, ठ छ, ब व, कफ, प ष, न ल । ठटल । ट ड ङ । ट ढ द ह । ख व च । य थ घ थ ध । झज न । उ ओ औ । ए ए (ऐ)| इत्यादि 185 ॥ गरवो द्विप्रकाराः स्यु-रुपाधेः स्वत एव च । / 86 / / उपाधिद्विविधः सीम-योगाभ्यां परिभाषितः ॥ 87॥ प्राहः पदस्य वाक्यस्य पादस्य शकलस्य च । अन्यत्र तगणादिभ्यः सीमामपि चतुर्विधाम् ॥ 88 / / वाक्ये पदानां पदेषु वा वाक्यस्यान्तर्भाव एवेत्यल्पीयः । परकीयकर्णपीडाकारी श्रवणातिरोगरुग्ण: स्यात् । इति नैगमोपदेशं भिन्नतया स्पृहयति स्कन्धात् । देव 1 / मुनिर्मानितो भवति 2 ॥ 89 / /
Page #14
--------------------------------------------------------------------------
________________ 18 दलयोन मिथ: सन्धिः पादौ स्यातां पृथग् यती / इत्यर्धचरणस्थित्या रेखे रेखा च वादिनी / / तुम्यं नमस्त्रिभुवनार्तिहराय नाथ ! // 1 // तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च // 90 / / यस्त्वपवाद: - आदि-मध्या-न्तभागेषु भ-ज-सामस्ति गौरवम् / लाघवं य-र-तामास्ते म-नोर्गौरव-लाघवम् // कर्णः करतल एव च, पयोधर श्चलन-विप्रनामानौ / आर्या गणा गुरू स-ज-भवच्चतुर्लध्विति प्राप्ताः / / ते चेमे - ॥भ्ः / 1 / / / जः / 2 / , // सः / 3 / , |'' यः / 4, s / ' रः / 5 / , '' / tH|6|,''' मः 7, नः 18 / '' कर्णः 1, ॥' करतल: 2, 15 / पयोधरः 3,॥च्ल्न्ः 4, // // विप्रः 5 इति // आदिशब्दाद् गुरु-लघ्वादिग्रहः / त ग्रहणं स्वोपयोगार्थम् / दैवत / अवेहि / सततं / रमायै / देवता / जानि( नी? )हि / भावार्थी। वरद / देवे / (हे) विपुला / अपार / केवल / हितकर / सा / हु।1। shriirjy। जिनैहि / स शमैत् / इयं ते / रक्ष मां / त्वं मेऽसि / santastoM'za( स्तोष ?) मिह / प्राहीं / नहि भीः / जयोऽस्तु / सा तत् / त्वमवसि / कैः / य / 2 / / विवृजिन-मुनिजन-हितकर-मनुभवगुणविशदयशसमिह रमयेः // 3 // सुशील कला-कुल-कौशल देव सुरासुर--मानव-निर्मित-सेव / मते तव देहि विभो ! मतिमेव विराजति या किल चन्द्रकलेव // अर्हदीयनामदामकुम्फने मनो ददीत यः स मानितः सुधीषु भावुकं लभेत भूरि // 4 // 91॥
Page #15
--------------------------------------------------------------------------
________________ 19 गणानां गणोऽत्र । ल-द-त-च-प-ष मेक-द्वि-त्रि-चतुः-पञ्च-षट्कलम् । मात्रा-गणभिदो भू-द्वि-त्रि-पञ्चा-5 ष्ट-त्रयोदशाः ॥ 92 / / तथाहि - लघुरेको मता रेखा(1) 93 / / गुरुर्दीर्घ इतीरितः (5) 11 विदी? लधुयुगलम् (11) 2 ॥ इति ॥ 94 ॥ ल-ग-वत्तूर eva tu (Is) 11 la-ga vacca विशेषः स्यात् ( / ) 2 ॥ न गणस्त्रि-लवत् पुनः (I) / 3 / / कथमयम् ? / प्रस्तावान्तरितात्वादपुनरुक्तत्ववत् परे च ॥ 95 / / कर्णादयो द्विगुर्वाद्याः। पंक्तिचरत्वादव्यासेन । ये हि - 55 1, ॥ 5 2, / 5 / 3, 5 // 4, // // 5, इति ॥ 96 / / य वदिन्द्रासनं विदुः । 1 / र वत् सूर इति ख्यातः । 2 ॥ न-ग वच्चाटुरित्यहो ॥' 3 त वदाचक्षते हीरम् ''| 4 स-ल वच्छेखरं तथा ॥ 5 ॥ ज-ल वत् कुसुमावस्था । 5 ॥ 6 ॥ भ-ल वत् प्रोदितोऽस्त्यहि: 5 / / 7 / पगणो न-ल-लात्मैव ॥ 8 ॥ 97 ॥ म वच्च हरलक्षम् 5 5 5 / स-गवच्छशिनस्तत्त्वम् ॥ 55 2 / ज-ग वत् सूरमूचिरे । / 3 भ-गवच्छक्रमाख्यान्ति ' / ' 4 / शेषो न-ल-गवत् स्मृतः ॥ 5 5 /
Page #16
--------------------------------------------------------------------------
________________ 20 ल-त वद्धरिरेव स्यात् / / 5 / 6 / र-ल वत् कमल: किल / / / 7 / ब्रह्मा न-ग-ल वत् सिद्धः / / 8 / त-ल वत् कृष्टिकल्पना 55 / / 9 / कमठ: स-ल-लैश्चिन्त्यः // 5 / / 101 ल-भ-लैधुंवचिन्तनम् / / 11 // भ-ल-लैरिह धर्माख्यः 5 / 12 / शालूरो लघुषट्तयः // 13 // इति // 98 / / किं च - नेन्द्रवंशादिवृत्तानां शैथिल्यं परिहीयते / अयुग्मचरणप्रान्ते गुरुत्वं नास्ति तल्लघोः // तदेव नैवं - कारुण्यकेलीकलितो जिनेशित - रावेद्यसे त्रीणि जगन्ति तायिता / जिनेश्वरो नः सततं भवार्णव - तरीतया तिष्ठति सुप्रतिष्ठितः // जिनपतिर्भगवानुदितोदय - दयितदाक्ष्यदयादिगुण: श्रिये // इत्यादि // 99 / / व्यक्तेर्येषां तामा (नाम ?) पुनरुक्तवदाद्रियेत ते योगाः / युक्ते प्राश्रिते वा व्यञ्जनमात्रे पुरःस्थे स्युः // अक्षम् / इक्षुः / उक्षा / ऋक्ष / नृक्षितिः / / aN। iN। uM / क्रं लूं / अः / इः / u: / RH / लुः / क)(रोति / मुनि)(कुशलः / पटु) (कलावान् / R)( कविः (?) नृ )( क्स्स्तिः। कः पचति / मति पटवी / साधु-पारगः / ऋ पुरं l-पुत्र्ः। अक् / इक् / उक् / ऋक / लुक् / इत्यादि // 100 / /
Page #17
--------------------------------------------------------------------------
________________ 21 आद्येकवृत्तेर्युक्तस्य हादेओऽनुचरो लघुः । नैषोऽपि परवन् मन्द-प्रयत्नोच्चार एव चेत् ॥ षट्तांगमचक्रकर्कशलसद्वादीन्द्रमुद्राद्रुम - श्रेणीदाहदवानलः कलिमलप्रध्वंसहींकारवत् । / तीव्रप्रयत्नोच्चारे तुपद्महूदमुखादेषा गङ्गाख्या सरिदुत्थिता ॥ आदिज्ञापनान्मैवं - तव निद्रा समुपागमदुच्चकैः सुमुखि ! शीघ्रमशेमहि ते वयम् । / एकग्रहान्मैवं - मरुद्रथः खलु वारिद ! राजते, गगनमण्डलभूपतिवद्भवान् । इत्यादि । / 101 / / समा समं समानोत्था समानेभ्य: समुत्थिताः । सन्ध्यक्षरपरेभ्यस्ता विधास्तिस्रः स्वयम्भुवाम् ॥ 102 / / 'आऽकार मुख्याः खलु पञ्च दीर्घा: समैः समानैर्जनिता भवन्ति । आ । I । ऊ । ऋ । ल ॥ 103 / / e-o इति द्वौ विषमैर्भवेतां ॥ 104 ॥ समान-सन्ध्य क्षर जौ तु ऐ-औ ॥ 105॥ मैलः पयसि पयोवत् पयसि सलिलवच्च धान्यकणवच्च । ल(ल)दन्तेष्वेदादिषु संयुक्तव्यञ्जने क्रमशः । / अ अ इत्यत आ इत्यादि । / एवं लकारान्ताः ॥ 5 ॥ ऐ 1, आइ 2, अई 3, AI 4, इत्यतः e। औ 1, आउ 2, अऊ 3, AU 4, इत्यत: ओ । अए 1, आए 2, आइ 3, आऐ 4, इत्यतः ऐ। अओ 1, आओ 2, आउ 3, आअउ 4, इत्यत: औ ॥ 106 / / द्वावकारौ य आकार इति माऽभिग्रहं विधाः । न मैत्रः संभवेच्चैत्रो चैत्रद्विगुणचेष्टया ॥ अ अपेहीति वाक्यं च क्वाऽदात् कृपणसत्कृतिम् ।
Page #18
--------------------------------------------------------------------------
________________ द्वेर्द्वयस्यां (?) (स्यास्)न्यतामात्रा- गणितेर्भ्रान्तिभञ्जिनी ॥ अदितौ नैवमेकारो न तद्देशस्य यः स्वरे । कौम्भसः पयसो भेत्ता हंसश्चेद् वृद्धिरस्त्यपि ॥ 107 ॥ आस्ते निरनुबन्धत्वे जातिर्जीवातुरग्रणीः । इत्यन्यपरिषत्प्राप्तौ जातिस्तमनुवर्तते ॥ 108 ॥ दीर्घे दीर्घोऽपि लीयेत, दीप्तिमध्येऽन्यदीप्तिवत् । न याति वपुरुत्सेधं यौवनानन्तरं नृणाम् ॥ अ A, आ a, आ A, इत्यत आ इत्यादि ॥ 109 ॥ ख-ठ-च-ज्रे फ-श-ष-सा- श्छ कारस्थ - फतुर्यहः । योगवाहा विसर्गश्चाऽनुस्वार )(कमेव च ॥ खठ च ज रश ष स छथ फघ झ ढ ध भ ह । अः अं ) ( कप । यथोत्तरत्वं भावः । खादयोऽपि स्वर (रं) व्यञ्जनं वाश्रित्यैव हु ॥ 110 ॥ किं च लिविप्रवाह एवायं याऽनुस्वारपुरोऽटवी । नान्त्यव्यञ्जनतश्चित्रा-लङ्कारः परिहीयते ॥ कक का कं क कां kA kA - 22 ke ki ke kA ku kA ka kup / kau कं कं क क को कै क - काकं का क क का कु कां ॥ पकारस्याऽप्यदोषात् ॥ 111 ॥ ड-ल योरप्यनुस्वार - विसर्गाभाव-भावयोः । ब- वयोः स-षयोरैक्यं यथायुक्ति रलोः शसोः ॥ त--नयोर्ण नयोस्तद्वत् क्वचिदिच्छन्त्यलंक्रियाः ॥ 112 ॥ | घोषे दोषापनोदाय षकारस्य सकारता ॥ णकारस्य ना(न) कारत्वं जकारस्य गकारता । ष्ट ष्ण जग ( ? ) इति ॥ 113 ॥
Page #19
--------------------------------------------------------------------------
________________ 23 किमूष्मत्वात् किमादेशात् किं युक्तव्यवहारतः । षस्य सान्तरता मध्य-वृत्तेः किं वा विशेषणात् । / नादिरूहो - संत्यागात् प्रकीर्णत्वाच्च नापरः । गनान्तरत्वापातोऽस्तु तृतीये ज-णयोरपि ॥ न तुर्यो भूपयोगित्वाद् हकारस्त्वेष घोषवान् । कवर्गीयमपेक्ष्यैव तत्सिद्धेर्नास्ति पञ्चमः ॥ अथ हाविवृतस्यास्य संवृतत्वमिवेति चेत् । देवानुप्रिय ! तत् सम्यगृलोरपि वितर्कय ॥ 114 / / नाभेरुपरि आक्रामन् विवक्षाप्रेरितो मरुत् । हृदाद्यन्यतमस्थानो प्रयत्नेन विधाय(य)ते । / विधार्यमाण: स स्थान-मभिहन्ति ततः परम् । ध्वनिरुत्पद्यते सोऽयं वर्णस्यात्मा वितर्कितः ॥ 115 / / स्वरत: कालतश्चैव स्थानतोऽपि प्रयत्नतः । अनुप्रदानतश्चेति विभागस्तस्य पञ्चधा ॥ 116 / / षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च सप्तैते कथिताः स्वराः ॥ 117॥ षड्जं मयूराः क्रूयन्ते गावस्त्वृषभनादिनः । अजादयश्च गान्धारं क्रोञ्चः क्वणति मध्यमम् ॥ उडर: पञ्चमं ब्रूते हेषतेऽश्वस्तु धैवतम् । निषादं करिणो ब्रूयु-रेषा तेषामुदाहृतिः ॥ 118 / / गान्धारश्च निषादः स्मृतावुदात्तेऽथ धैवतोऽप्यूषभः । द्वावनुदात्ते पञ्चम-मध्यम-षड्जास्त्रयः स्वरिते ॥ 119 / / उच्चोच्चार उदात्त: स्या-नीचैरुच्चरितोऽपरः । स्वरितः समवृत्त्यैवो-च्चार्यमाणः स्वरो भवेत् ॥ a0 / a0 / a0 / इत्यादि ॥ 120॥ द्रुता विलम्बिता मध्या त्रिधेत्युच्चारवृत्तयः । अभ्यास उपदेशे च प्रयोगे च विनिश्रिता । /
Page #20
--------------------------------------------------------------------------
________________ 24 यथाक्रममिति ॥ 121 ॥ ह्रस्व-दीर्घप्लुता एक - द्वि- त्रिमात्रा यथाक्रमम् । अ इ उ ऋ ऌ । ए 1 ऐ 1 ओ 1 औ 1 / आ I ऊ ऋ ऌ ए ऐ ओ औ । आ 3 I 3 ऊ 3 ऋ 3 ऌ 3 ए 3 ऐ 3 ओ 3 औ 3 इति ॥ 122 ॥ व्यञ्जनं त्वर्द्धमात्रं स्यात् । क ख ग घ G इत्येवं हकारान्ताः ॥ 123 ॥ मात्राकालो निमेषकः । नेत्रस्पन्दनपरिमाण इत्यर्थः ॥ 124 ॥ परिपूर्णमनुत्पाद्य नार्द्धशब्दः प्रवर्तते । देशप्रदेशनिर्णीति-र्न स्कन्धेन विना यतः ॥ 125 ॥ पूर्विणोऽन्तुर्मुहूर्तेऽपि सर्वे सिद्धान्तपारगाः । रोगिणस्त्वक्षमा वक्तुं निमेषोऽन्यानपेक्षताम् ॥ 126 ॥ एकमात्रं वदेच्चाषो द्विमात्रं वक्ति वायसः । त्रिमात्रं बर्हिणो ब्रूयान्नकुलः सोऽर्द्धमात्रिकम् ॥ 127॥ स्मृत्वैव निनदाणूनां ह्रसनान्मुखदारणात् । आलोकान्तं प्लुतेश्चाहु-स्त्रैधमेषु समेष्वपि ॥ 128 / / दूरादामन्त्रणे प्रश्ने प्रश्नाख्याने च भर्त्सने । सम्मत्यसूयाकोपादौ यथायोगं स्वराः प्लुताः ॥ देवदत्त 3 एहि । जिनदत्त 3 किं करोषि ? | सोमदत्त 3 राजानं पश्यामि । इत्यादि ॥ 129 ॥ ऋकारं वर्जयित्वैकं सर्वस्यापि गुरोरिह । पर्यायेण प्लुतत्वं स्यादपर्यन्तेऽपि तिष्ठतः ॥ दे 3 वदत्त । देव 3 दत्त । देवद 3 त । देवदत्त 3 / ऋकारवर्जनात् कृ 2 ष्टिः । वृ 2 क्णं । इत्यादि ॥ 130 ॥ उरः कण्ठस्ततो जिह्वा मूलं तालु च मस्तकम् । दन्ता ओष्ठौ च नक्रं च वर्णानामष्ट भूमयः ॥ नहि दन्तेन दन्ताभ्यां वार्थ सततो (वार्थस्ततो ) बहुत्वम् ॥ 131 ॥
Page #21
--------------------------------------------------------------------------
________________ कण्ठ्या अकुविसर्ग हः, I अ आ क ख ग घ ङह अः // 132 // तालव्या इचवौ यशौ / इ I च छ ज झ ञ यश // 133 // शीर्ष्या ऋटुरषा ज्ञेयाः, 1 ऋ RR ट ठ ड ढ ण रष // 134 // दन्त्या ऌतुलसास्तथा ऌ ऌ त थ द ध न ल स // 135 // उपूपध्मा मता ओष्ठ्याः, 1 उऊ प फ ब भ म प // 136 // एदैतौ गलतालुजौ / ए ऐ // 137 // ओ औ कण्ठोष्ठौ // 138 // वस्तु, दन्तोष्ठ्यः परिकीर्तितः // 139 // जिह्वामूलीयको जिह्व्यः, / ) ( क // 140 // अनुस्वारो नाशिकोदितः / अं // 141 // स्यादुरस्यो हकारचे - दन्तस्था - पञ्चमैर्युतः // ह्ङ / ह्ञ / ह्ह्ण / ह्न / म / ह्य / हू / ल / ह्व // 142 // आदा उच्चरणं यस्या व कार-ल-ड-NAM यथा / न तथा मध्यतोऽन्तेऽपि द्वित्वसंयोगतो विना // ययु - लीला - तिलादिभ्यो द्विरुक्तललितोऽपि च / यायाः, यायाः 1 / वन्दे, देवं 2 / लोलं, लोलं 3 / डिम्भः पण्डितः / नड: 4 / णीया / वणिक् 5 / क्रय्यं / इय्रतुः 1 / सव्वं / काव्यं 2 / मल्लः / शल्यं 3 / अड्डति / जाड्यं 4 / पुण्णो / पुण्यं 5 / ययौ / येयीयते / यायाति / यियासति / अयीयपत् युः 1 / व वौ 2 | ल लौ / ललति / लीला / तिलं 3 / डेडीयते 4 / I
Page #22
--------------------------------------------------------------------------
________________ 26 विपरीतग्रहात्-काव्यं । युयूषति । कल्पः । क्वचित् समासैकपद्ये - उद्यमः । प्रयोगः । निवातः । प्रलयः । प्रडीनः । प्र्न्न्व्ः। उभयमपि क्वचित् - अभियोगः । अभियोगः । प्रवीरः । प्रवीरः । मिलति । मिलति । तिमिगिलगिलः इत्यादि ॥ 143 / / परप्रीति विचिन्त्येव नहि विघ्नाय नाशिका । अत: कार्याय जायन्ते पञ्चमा अनुनाशिकाः ॥ ङ अ ण न म ॥ 144 / / प्रयत्नाः स्थान-करणं स्पृशन्त्यन्योन्यतो यदा । स्पृष्टता, - ॥ 145 ॥ - 'थ मनाक् स्पर्शादीषत्स्पर्शत्वमिष्यते ॥ 146 ॥ पार्श्वतः संवृति:(147) दूराद् विवृतिः(148) स्पृशतां भ्वेत्|(148॥) अमी अन्तः प्रयत्नाः स्युः, स्पर्शेषत्स्पर्श-विवृति-संवृतय इति ॥ 149 / / बाह्यानपि विचिन्तय । / विवार-संवारादीनिति ॥ 150 ॥ वायुश्चाक्रमणं कुर्वन् मूर्ति प्रतिहतो यदा । निवृत्तोऽसौ तदा कोष्ट-मभिहन्याद् बलादपि । / कोष्टेऽभिहन्यमाने गलबिलविवृतत्वतो विवार: स्यात् । / 151 ॥ तत्संवृतभावो यदि संवारो भवति कविकथितः ॥ 152 ॥ तत्र वर्याः sprshaaH। क ख ग घ ङ च छ ज झ ञ, ट ठ ड ढ ण, त थ द । न, प फ ब भ म । ___)(क-प, एतौ तदाश्रयात् ॥ 153 / / याद्या ईषत्स्पर्शाः । / य र ल व ॥ 154 ॥
Page #23
--------------------------------------------------------------------------
________________ 27 स्वरोष्मका विवृताः । अ आ इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । श ष स ह ॥ 155 / / विवृततरावेदोतौ । ए ओ ॥ 156 ॥ विवृततमा ऐ च औ च ॥ 157 / / विवृते जायते श्वासः ॥ 158॥ संवृते नाद एव च ॥ 159 ॥ एतावनुप्रदानत्वे सद्भिः कैश्चिदगीयेताम् । "श्वास-नादावनुप्रदाने" इति केचित् ॥ 160 / / अनु-प्रदीयते नाद-स्तथाभूते यदा ध्वनौ । घोषता भवति (161), श्वासानुप्रदाने त्वघोषता ॥ 162 ॥ प्रथमे श-ष-साश्चैव - ईषच् श्वासतया स्थिताः । __ क च ट त प, श ष स ॥ 163 ॥ द्वितीयाः स्युर्बहुश्वासाः ; ख छ ठ थ फ ॥ 164 / / अघोषास्ते त्रयोदश ॥ क ख च छ ट ठ त थ प फ श ष स ॥ 165 / / महाघोषाश्चतुर्थाः स्युः पञ्चमान्तस्थमेव हः । घ ङडा झ)ञ ढ ण ध न भ म य र ल व ह ॥ 166 / / स्वल्पघोषास्तृतीयास्तु , ग ज ड द ब ॥ 167॥ ख्यातो घोषवतां गणः । / ग घ ङ ज झ ञ ड ढ ण द ध न ब भ म य र ल व ह ॥ 168 ॥ अल्पप्राणत्वमेतेषा-मल्पे मरुति निश्चितम् । / क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ सय र ल व ॥ 169 / /
Page #24
--------------------------------------------------------------------------
________________ 28 महति त्वन्यता (170), हन्त महाप्राणतयोष्मता । / u(u) भावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ 171 / / आदि-द्वितीय-श-ष-सा जिढ्योपध्मा-विसर्गकाः । यमौ चादी अघोषाः स्युः प्राप्ता विवृतकण्ठताम् । / क ख च छ ट ठ त थ प फ श ष स )( क प a: कुं खं ॥ 172 / / गादयो विंशतिश्चैवा-नुस्वारश्चरमौ यमौ । संवृत्तकंठमिच्छन्तो घोषवन्तः समेऽप्यमी । / ग घ ङ ज झ ञ ड ढ ण द ध न ब भ म य र ल व ह अंगुं धुं ॥ 173 / / आद्यास्तृतीया वर्गाणां यमौ चादितृतीयको । अल्पप्राणा भवन्त्येते , क ग च ज ट ड प ब कुं गुं ॥ 174 / / महाप्राणा अतोऽपरे । / ख घ ङ छ झ ञठ ढ ण थ ध न फ भ म य र ल व श ष स ह अं अः )( क प खुं धुं स्वराश्च ॥ 175 / / नाशिक्याः स्युरनुस्वारयमाः । अं कुं खं गुं धुं ॥ 176| इत्यपरागमः । / अघोषादिनाशिक्यान्तानामेतत् प्रकारान्तरं वैदिकेष्टं वेदितव्यम् । / 177 ॥ प्रयत्नः सर्वगात्रानु-सारी तीव्रतया यदा । निग्रहः स्याच्छरीरस्य कंठरन्ध्रस्य चाणुता । / स्वर-वाय्वोस्तु रूक्षत्व-मित्युदात्तः स्वरूपितः ॥ 178 / / प्रयत्नरत्नो)मन्दगात्रस्य], स्त्रंसनादेस्ततोऽपरः ॥ 179 / / संनिपातस्तयोर्यस्तु स्वरित: सोऽयमीरितः ॥ 180 ॥ प्रयत्नानुप्रदानाना - मेतत् किंचन लक्षणम् । / स्पर्शादि स्वरितपर्यन्तम् ॥ 181॥
Page #25
--------------------------------------------------------------------------
________________ 29 परिपाटी प्रयोग्यात्मा स्वाश्रितादपराश्रितः ॥ ह अं ॥ 182 / / स्वराद् व्यञ्जनम् ॥ औ का ॥ 183 / / एकीयादनेकीयः प्रसीदति । / ल ए । घ न्ग्। झ ञ । टण । ध न । भ म लवत् ॥ 184 / / कंठ्य-तालव्य-मूर्धन्य-दन्त्यौष्ठ्यानां प्रतीतया । स्थानानुमतवृत्त्यैव पौर्वापर्यविवेकिता ॥ कु चु टु तु पु ॥ 185॥ कथं तहि 'अ इ उ ऋ लु' इति नोक्तम् ? ॥ R-ल वर्णों विजातीया-वपि सावर्ण्यमृच्छतः । उवर्णानन्तरं तेन हेतुना तौ प्रतिष्ठितौ ॥ 186॥ हस्वाद् दीर्घो विनिर्देश्यः ॥ अ आ इ I उ ऊ ऋ ऋ ल ल इत्यादि ॥187 ॥ प्राणैः स्वल्पान् महानपि ॥ व श ॥ 188 ॥ अवर्गीयस्तु वर्गीयात् ॥ म य ॥ 189 ॥ श्वासितो नादवानपि । / kha ga । cha ja / tthdd| tha da / pha ba / saha // 190 // ईषच्छासाद् बहुश्वासः । / क ख । च छ । ट त्थ्। त थ । प फ ॥ 191॥ महाघोषोऽल्पघोषतः ॥ ग घ । ज झ । ड ढ । द ध । ब भ ॥ 192 / / आश्रयोत्पत्त्यपेक्षातो भावनीयाः पराश्रिताः ॥ a: )( का. ( क प । 1 / अं अः ॥ 193 / / स्वरा विंशतिरष्टौ च षट्त्रिशंद्यञ्जनानि च ।
Page #26
--------------------------------------------------------------------------
________________ चतुष्कं शेषमित्यष्ट - षष्टिस्ते लिखनान्तरे ॥ अ अ आ A~ इ I उ उ ऊ U~ ऋ ऋ RR ल ल ल लें ए e~ ऐ ऐ ओ o~ औ औं । क ख ग घ ङ च छ ज झ ट ठ ड ढ ण त थ द ध न प फ ब भ म य य र ल ल~ व व श ष स अं अः)( क - प ॥ 194 ॥ अनुनाशिकेऽग्रगेऽपि स्वरः समर्थोऽनुनाशिकत्वाय ॥ _ 'api'zabdAt स्वतश्च । साम साम~ / दधि द्धिण्। मधु मधु । कर्तृ कर्तृ । प्रियक्ल प्रिय्क्तूं। bhavA~zcAruH । इत्यादि ॥ 195 ॥ . य-व-लं नानुस्वारजम् । / . . भ वा लें लिखति 1 / स यू~ यं त । स - वत्सरः । य ल~ लोकं । 2 ॥ 196 ॥ एषां लिपिरर्द्धबिन्दुमती । इदमेव लिखनान्तरत्वे फलम् ॥ 197 / / sthAnavRddhiya'naktyetAM गौणत्वेऽपि न तुच्छता । अस्त्यर्ककिरणक्रान्तेः काचे काचीयतापि यत् । / अत: - अ आ इ I उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । क ख ग घ, च छ ज झ ट ठ ड ढ त थ द ध, प फ ब भ, य र ल व श ष स ह, अः )( क प इति मुख्याः ॥ a~ A~ i~I u~OM ल~ e~ e~ A~ औं ङञ ण न म य~ ल~ व~ इति मुखनाशिक्याः ॥ अंनाशिक्यः । / अ आ इ I उ ऊ ऋ ऋ ल ल । क ख ग घ च छ ज झ ट ठड ढ त थ द ध प फ ब भ य र ल श ष स ह अं अः )( क प इत्येकस्थानीयाः । __a~ A~ i~I u~U~ ल~ ल~ ए ऐ ओ औ ङञ ण न म यं लं व इति द्विस्थानीयाः ॥ e~ e~ औं इति त्रिस्थानीयाः ॥ 198 ॥ अवर्णादे: स्वरस्याप्ता हस्व-दीर्घ-प्लुतैस्त्रिता । उदात्तत्वेऽनुदात्तत्वे स्वरितत्वे स्थिता पृथक् ॥ तेषामप्युभयी मुख्य-मुखं नाशिक्यभावतः ।
Page #27
--------------------------------------------------------------------------
________________ 31 इत्येकैकस्य संख्यातः सर्वे द्वाषष्टियुक् शतम् // उच्चारापेक्षया वर्णा द्वे शते व्यधिके मताः // समस्याकारणं - A a / a| aIA aN| v aN|| aN| A aa| A / aa| A~ / V A~ / A~IA A 31v A 3D A 3 / A~ 3 / A~ 3 / / A~ 3 / i| Vi|| i| / / / / ii| Vii| ii| ii||ii| ईं|आई 3|ई 3|0ई 3 / आ I 3 // VI 3 / / 3 / u| u| u| / / / / / / v ऊ / / ऊ / आ ऊं| v AUM|| ऊं| U 3 vU 3 / U 3 / A OM 3 / U~ 3 / / OM 3 A R / V R|D R A Iv / 0 / A R / v R / 0 R / / / / / / / R3| 7 R310 R3IA 3. 3 3 A lu| 7 lu| l| A la~ / V lN| / A la / Vl| la / A lN| V lN| luuN| A la 3 / lu 30 la 3IA la~ 3 la~ 3 lN3|A e ra e 1 / / e 1 / e~ 11v e~ 1 / / e~ 1 / A e| Ve / e / A e~ / VeN| / eN| A e 3 / / e 3 / / e 3 / e~ 3 / v e~ 3 / e~ 3 / A ai 11v ai 1 / ai 1 / e~ / e~ 1 / / e~ 1 / ai| v ai| ai|A eN| VeN| eN| ai3| 7 ai 3 / ai3| A e~ 3 / e~ 3 / e~ 3 A o 1 / o 1 / / o 11 auM / oM 1|oN 1 / o| o / Do| A औं / औं / - औं / o3 ओ 3 / ओ 3IA औं 317 औं 3 / o~ 3 / आ औ 11 औ 15 औ 11 औं 11 औं 11 औं 11 औ / 7 औ| औ| आ औं / v औं / / औं / औ 3 / v औ 3 / / औ 3 / औं 3 / 7 औं 3 / औं / ka kha ga gha Ga ca cha ja jha Ja Ta Tha Da Dha Na ta tha da dha na pa pha bha ma ya ya ra la la~ va va za Sa sa ha aM aH )( ka pa // 202 / / 199 //
Page #28
--------------------------------------------------------------------------
________________ 22 तद्भेदतारतम्यं तु कोटित्वेऽपि न निष्ठितम् ॥ 20 ॥ यथेदम् - जघन्यात् परमं यावत् क्षेत्र-कालैविशेषिताः । असंख्येया भवन्त्येते ; / सर्वजघन्यावगाहका वर्णादेकैकप्रदेशवृद्ध्या सर्वोत्कृष्टावगाहकं वर्णं यावत् क्षेत्रापेक्षयाऽसंख्येया वर्णा भवन्ति । 1 / सर्वजघन्यस्थितिकादेकैकसमयवृद्ध्या सर्वोत्कृष्टस्थितिकं यावत् कालापेक्षयाऽसंख्येया वर्णा भवन्ति । 2 / 201 ॥ - पर्ययांशैस्त्वनन्तकाः । सर्वजघन्यप्रदेशिकादेकैकपर्ययवृद्धया सर्वोत्कृष्टपर्ययं यावत् पर्ययापेक्षयाऽनन्ता वर्णा भवन्ति । 2 / ॥ 202 / / दिवसाद् बत मासस्य यथा नैकान्तमेकता ॥ अनुदात्तादुदात्तस्य तथा नैकान्तमेकता ॥ तीव्र-मन्दादिभावैश्चेत् कर्मोदर्कविचित्रता । क्षमाक्रोधादिकाकर्षेः किमेषामर्थतुल्यता ? / / अर्थान्तरत्वे युक्तिश्चेत् सा वर्णान्तरता न किम् ? | देवो देहान्तरावाप्तौ सोऽयमित्येव मा ग्रही: ॥ 203 / / अवौ~ युगपत् प्राप्ता - विवर्णेनाऽनुरुध्यतः । एत्वमेव क्रमित्वे तु ऐकारत्वाय सज्जतः ॥ 204 / / नैकारादिचतुष्कस्य हुस्वात् केचन मन्वते ॥ 205 ॥ लवणे दीर्घमप्येके वारयन्ति निरंकुशीः (शाः) ॥ 206॥ आकृत्या सिद्धिरिति चे- दैत औतश्च फल्गुता । त्र्यंशतायाः प्लुतत्वं स्या-न्न प्लुतो लिपिगोचरः ॥ स्थानसंख्या प्रमाणं चे-दाकाराद्यवमाननम् । अनुनाशिक-वानां च कादिभ्योऽधिकता भवेत् ॥ आदि विना न मध्यत्वं nedut प्रतिपदं पुनः । वंशानुपातिनी मात्रा ह्रस्वाः पञ्च तु रूढितः ॥ एकादिवर्षप्रमिताः क्रमेण कस्यापि बाला लघु-मध्य-वृद्धाः ।
Page #29
--------------------------------------------------------------------------
________________ 33 अन्यस्य ते व्यादिशरत्प्रमाश्चेत् कश्चेतनावान् बलवद्विवादी ॥ शक्तितावत्तया बालानुग्रहे दीर्घनामनि । भूपतिः सिंह इतिवत् समासो लुप्तसंज्ञकः ॥ 207 / / लतः प्रतिमा-सन्धी, भवतो यदि दीर्घतैवैति । पाठविभङ्गोऽपरथा वियौवनं जीवितं वा । / लु-लकार: लकारः । अपि च-सिद्धो वर्णसमाम्नायः । तत्र चतुर्दशादौ स्वराः । दश स्मानाः। तेषां द्वौ द्वावन्योन्यस्य सवौ~ / पूर्वो इस्वः । परो दीर्घ इत्यादि । / 208 / / इति परिसमाप्तं संस्कृताख्यं सरस्वतीधर्मः ॥ अतः परं प्राकृतं भविष्यति ॥ नमः पार्वाय ॥ ऋ -लू वर्ण-ङ-JA ऐ औ तालव्य-श-शिरस्य-षौ । )( क = पौ प्लुत-विसर्गौ च प्राकृते न चतुर्दश ॥ अ आ इ I उ ऊ ए ओ क ख ग घ च छ ज झ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व सह अं ॥ 210 / / सर्वोदाहरणस्य - ठाणं झाण[फालस्स मुत्ति-पुढवी-मेहं खमा-मुं( मं? )डिओ जं देवं थुइ मंगलेण मणसा छत्ताइ-भूसंचियं । वीरं वंदै धम्मकप्पतरुणो बीयं व मत्तू णतं ( सत्तूणतं ?) घोरन्नागमकंटकक्खयकए पाए वयं वंदिमो ॥ 211 / / e-o लघुतयाऽपीष्टौ ; . एवं मए पुढे महाणुभावे इणमब्बवी कासर्वे आसुपन्ने ॥ 212 / / बिन्दुमन्तावि-I तथा । अड्डा इज्जेहिं राइदिएहि~ पत्तं चिलाईपुत्तेण ॥ 213 / / अव्यञ्जनेऽप्यनुस्वारः ; स-गणहराणं च सव्वेसि ॥ 214 / /
Page #30
--------------------------------------------------------------------------
________________ 34 व्यञ्जनं त्वादि-मध्यगम् // इदमपेक्ष्यैवैके - एकाकिनोऽपि राजन्ते सत्त्वसारा: स्वरा इव / व्यञ्जनानीव निःसत्त्वाः परेषामनुयायिनः // 215 / / स्व-स्ववर्गपरौ स्यातां , ङ - औ ; - ङ्क लङ्ग छ / पङ्को / सङ्खो / अङ्गणं / लणं // ञ्च [ञ्छ a] ज्झ / कञ्चओ / लञ्छणं / अञ्जियं / सझा // 216 / / ऐ-औ च कुत्रचित् / / कैअवं / कौरवा // 217 // र-हाभ्यां ङ-ब-यैरूना द्वित्विनः षट् च विंशतिः // क्क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झ ट्ट टु डु DU पण त्त त्थ द्द द्ध न प्य प्फ ब्ब ब्भ म्म ल्ल व्व स्स // विमुक्को भवदुक्खाओ निसग्गजिणवग्घतं / अच्चंतलच्छीविज्जाणं मज्झे वट्टसि सुट्ठिओ // अगड्डरिय सीलड्डि-पुण्णो जुत्तत्थ सहवी / सुद्धविनाणसिप्पो सि पप्फुडं सुमहब्बलो // निब्भरं धम्ममल्लो सि सव्वस्स हियदेसओ // 218 / / शौरसेन्यां त्वमी एव यकारेणाऽधिका मताः / / एवकारोऽद्वित्वानामविशेषार्थः / / क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झ ट्ट टु ड ढ ण्ण त थ द्द द्ध त्र प्प प्फ ब्ब ब्भ म्म य्य ल्ल व्व स्स // सक्कारं / मुक्खो / वग्गो / अग्यो / मुच्चदि / गच्छिदूण / पज्जलं / झुज्झदि / वढें / चिट्ठदि / गड्डहो / अड्डो / कण्णो / पत्तो / तित्थं / मद्दणं / मुद्धे / संपन्ना / सप्पो / भिप्फो / दुब्बलो / गब्भो / सुकम्मं / अय्यउत्त / सल्लो / अपुव्वो / तस्स // 219 / /
Page #31
--------------------------------------------------------------------------
________________ 35 सर्वोदाहरणस्य - जो कज्जं न करेदि रीदि-विसढं मुच्छा-ठिदी-खेडओ धम्मे जेण पवट्टिदा स (?) भगवदा बोही थिरप्पा फुडं / सच्चे जस्स जसो न झिज्झदि पहू तेलुककलाणवी सो सिग्धं हिदहेदुदिक्खदयिदो भावच्चिदो भोदु मे // 220 // य-लयोः पुरतो हः स्यात् ; -- यह / ल्ह / / तुम्ह / ल्हिक्कर्3a // 221 // ण-म-नां स्वेऽपि साम्प्रताः / / ण्ट / ण्ठ / ण्ड / पढ / ण्ण / ण्ह // कण्टओ / उक्कण्ठा / कण्डं / सण्ढो / पुण्णो / तण्हा // न्त |न्थ् / न्द |न्ध् / न / न्ह // अन्तरं / पन्थो / चन्दो / बन्धवो / वनो / मज्झन्हो // म्प / म्फ / म्ब / म्भ / म्म / म्ह // व्युत्क्रमात् म्व / गुम्पइ / गुम्फो / लिम्बो / रम्भा / अम्मो / तम्वं / अम्हे // 222 // दकारस्य भवेद् रेफः ;d। चंद्र // 223 // चकारस्य मतो m (?) // च्म / रुच्मी // प्राकृत-शौरसेन्योरिति वर्तते // 224 / / इति परिसमाप्तं प्राकृतं सरस्वतीधर्म शौरसेनी च // अतः परं मागधिकं भविष्यति / नमः पार्वाय // जिह्वया तालव्य--शोर्भावा-दभावाज्ज-र-दन्त्यसाम् / मागध्यामवशिष्यन्ते पञ्चाग्र-दशभिविना // अ आ इ I उ ऊ ए ओ / क ख ग घ , च छ झ , ट ठ ड ढ ण , त थ द ध न प फ ब भ म , य ल व ; श , ह , अं )( क // 226 //
Page #32
--------------------------------------------------------------------------
________________ 36 सर्वोदाहरणस्य - यं पत्ते मघवं फणी खु कलुणासिंगालभूदं झयं ये शम्मत्तघडे तधा छलमढा दुट्ठा य हीलन्दि यं / ये शव्व )( किय लोश प )( क विमुहे यम्हा पवट्टा नया शे मिश्चत्त चलित्तबंधलहिदे भावत्थदे होदु मे // 227 // द्विता षड्विंशतिर्दन्त्य-स-ञाप्ति-श-र-हानितः / / क्क क्ख ग्ग ग्घ च्च च्छ ज्झ ञ ट्ठड्डड्डण्ण त्त थ द ध न प्प प्फ ब्ब ब्भ म्म य्य लव्व स्स // पक्के / तिक्ने / अग्गे / शिग्घे / शच्चे / लच्छी / बुज्झे / पुजा / लडे / तुडुदि / बुड्डे / पण्णा / शुत्ते / शत्थे / मुद्दा / बद्धे / अन्ने / लुप्पी / पप्फोडिदे / दुब्बोही / डिब्भे / शम्मे / अवय्य / कल्लं / शव्वं / भगदत्तस्स // 228 // च-वौ तालव्यशः स्यातं(तां ?); - श्च श्व / उचलदि / तवश्वा मे जणणी // 229 / / टकार: शीर्ण्य-ष: पुरः // ष्ट / चिष्टदि // 230 // दन्तीयसस्य क-ख-TA ण-त-पा: फ-म-साः / / स्क, स्ख, स्ट, स्ण, स्त, स्प, स्फ, स्म, स्स // मस्कली / पस्खलदि / पस्टे / विस्णुं / उवस्तिदे / बुहस्पदी / निस्फलं / उस्मा / देवदत्तस्स // उचितशेषास्तु -ङ्कलङ्ग च्म च्च ज्छ झ ण्ट ण्ठ ण्ड पढ द न्त न्थ न्ध म्प म्फ म्ब म्भ म्व म्ह यह ल्ह // शङ्के / shngke। इत्यादि // 231 / / इति परिसमाप्तं मागधीनाम सरस्वतीधर्म / /
Page #33
--------------------------------------------------------------------------
________________ अतः परं पैशाचिकं भविष्यति ॥232॥ # नमः पाशर्वाय ॥ 37 पैशाच्यां दण हीनत्वात् षोडशानामशं ( सं ? ) चरः ॥ अ आ इ I उ ऊ ए ओ । क ख ग घ च छ ज झ ट ठ ड ढ त थ दूध न प फ ब भ म य र ल व सह अं ॥233॥ सर्वोदाहरणस्य -A कम्मानं घन गंठि कट्टन कलावूढो कुठारव्व जो सज्झायस्स खने थुवंति मुनिनो पुच्छा ( ? ) पतीपो त्ति जं । जो पासंडिक- भिप्फ-वात विजयी सो बंभचेरूद्धरं मग्गं पास [प] हू पयच्छतु सता लोगग्गचूजामनी ॥ 234 ॥ त्रपदे त्र - ञकारा द्वित्व - षड्विंशतिर्भवेत् ॥ क्क क्ख ग्ग ग्घ च्च च्छ ज्ज ज्झ ञ्ञ ट्टट्ठड्ड ड्ढ त्त त्थ द्ध न प्प प्फ ब्ब भम्म य्य ल्ल व्व स्स ॥ पञ्ञा । पठिय्यते । इत्यादि । चंत्रं ॥ | उचितशेषास्तु - ङ्कङ्ख ङ्गङ्घ च्म च ञ्छ ञ्ज ञ्झ ण्ट ण्ठ ण्ड ण्ढ न्त न्थ न्द न्धम्प म्फ म्ब म्भ म्व म्ह यह ल्ह ल्ह (?) ॥ पङ्के इत्यादि ॥ 235 ॥ तृतीय- तुर्यान्नैवाख्यु- धूलापैशाचिके पुनः ॥ अ आ इ I उ ऊ ए ओ । कख च छ ट ठ त थ न प फ म य र लव सह अं ॥236॥ सर्वोदाहरणस्य - मोहं फेटति चो कसाय कटनो तूरो कुनप्पा चयी सक्के पूचति चस्स पुव्वपटिमं तेवाथिरा चो मुता । चो काठं परतुक्ख - फंचि फकवं वानी-सुथा- - निच्छरो सामी अतिजिनेसलो तिसतु मे थम्मोतयं मंकलं ॥ परेषां प्रणिषिध्यन्ते नादियुज्योरमी अपि ॥
Page #34
--------------------------------------------------------------------------
________________ 38 गती । घम्मो । जीमूतो । झच्छरो । डमलुको । ढक्का । दामोतरो । धम्मो । बालको । भकवती । / नियोजितं इत्येकेषाम् ॥ 238 ॥ व्यात्मता गादिनवकोनत्वात् सप्तदशसु ॥ कक्ख च्च च्छ ञ दृढत्त त्थ न प्प प्फ म्म य्य ल्ल व्व स्स ॥ सक्को । सुक्खं । इत्यादि । उचितशेषास्तु -ङ्क ज म ञ्च छ ण्ट ण्ठ न्त न्थ म्प म्फ म्व म्ह यह ल्ह । पङ्के इत्यादि ॥ 239 / / इति परिसमाप्तं पैशाचिकं तच्चूला च सरस्वतीधर्म ॥ अत: परमपभ्रंशो भविष्यति ॥ 240 / / नमः पाश्र्वाय ॥ अपभ्रंशे त्वृजन्यासाद् द्वादशोनितसंग्रहः । / अ आ इ I उ ऊ ऋ ए ओ । क ख ग घ च छ ज झ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व स ह अं ॥ 241 / / सर्वोदाहरणस्य - जं भवियण फासइ निम्मल-दसण-सुग्घे बुञै चरित्त सुहं जं तणसम जाणइ पर घर लच्छी जं देखै नहि मूढ मुहं । थिर धम्म न छंडइ कटरिन वग्गइ जं सुविसुज्झइ सीलबलं जगजीव-दिणेसर सिवपहवेसर ई सव्वं तुह भत्तिफलं ॥ 242 ॥ ; अय्हे स्मिन् मेति वं हो नं । / न्व ह्र । प्राइम्व । गृह्वेप्पिणु । अय्ह इति तर्हि यहनिषेधः ॥ 243 / / मतोध्धः प्रादयस्तथा । / प्र, ध्र इत्यादि । प्रिय । तुद्ध । इत्यादि ॥ 244 / / द्विता प्राकृतवत् ॥ क्कादय: षड्विंशतिः ।
Page #35
--------------------------------------------------------------------------
________________ 39 एक्क / सिक्खेइ / लग्गवि / सुग्घे / सच्च / उच्छंग / जज्जरि / सुज्झ / बेट्टी / दिट्टि / वड्डा / डड्ड / सुवण्ण / वत्तडी / एत्थु / महहुमु / दिद्ध / दिनी / धिप्पंति / निप्फलं / दुब्बल / गब्भ / छम्मुह / हेल्लि / सव्वु / सुअणस्सु // 245 / / न्याय्यावशेषास्तु समेष्वपि प्राकृतवदिति वर्तते // समशब्दाच्छौरसेन्यादयः / ङ्क लङ्ग म च छ ज झ ण्ट ण्ठ ण्ड ण्ड दन्त न्थ द न्ध म्प म्फ म्ब म्भ म्ह ल्ह // पङ्क, स्सु इत्यादि // 246 / / व्यत्ययश्च भवेत् // समेष्वपीति वर्तते / प्राकृतेऽपि / / स्म, ह्र / अस्माकं / गिझंति // सिद्धिरनेकान्तादिति भगवानपि // 247 / / यत्तु लौकिकं तदशुद्धवत् निरर्गलत्वाद् , अतः परं लोकाः / यथा - कर्यो करायो भावसुं जौ जिनपूज उच्छाह / सम्यकवंत तुही मुगति गैलै सास्थवाह // 1 // इत्यादि / 'अशुद्ध' शब्दोऽल्पशुद्ध्यर्थः / / मा भूदपार्थतेति // 248 // प्रकृतिः प्राकृतं चैव शौरसेनी च मागधी / पैशाचिकमपभ्रंशो वाचः षडनुपूर्वशः / / प्राकृतस्य ता(त)द्धितप्रामाण्यात् प्रकृतिः संस्कृतमित्यर्थः / / ___ परिसमाप्ता वाक् षडङ्गी हंसलिविश्च // 249 / / -x - इदानी विद्या // अ इ उ ऋ ल च ए ऐ ओ औ त तः परम् / ह यं व र ल वच्चैव ङ क खं घ ग वत्ततः // ब च छ झं जसम्पृक्तं ण ट ठं ढ ड संयुतम् / न त थं ध द संयुक्तं म प फ भ ब वत् पुनः / / श ष श इति नव ते वर्गा भूतलिपौ मताः //
Page #36
--------------------------------------------------------------------------
________________ अ इ उ ऋ ऌ ए ऐ ओ औ । ङय व रल ! ङक खघ ग, ञ च छ झ ज, ण ट ठ ढ ड, न त थ ध द, म प फ भ ब, श ष स ॥ 250 ॥ एकैकवर्णोद्धारेण वियद् वाताग्निवार्भुवः ॥ व्योम 1| वायुः 2 / अ ए ह ङ ञ ण न म श इ ऐ य क च ट त प ष उ ओ व ख छ ठ थ फ श ऋ औ र घ झ ढ ल ल ग ज ड द ध भ 40 ब आद् भौतीयम् ॥ 251 ॥ - - 7 अग्निः 3 | जलम् 4 / पृथिवी 5 / ऐं नमः ॥ अकार मौलिमिलिताऽसि मञ्जुलं, त्वमेव मातर्विपुलामलश्रिया ॥ 252 ॥ त्वदास्यमातंस्तुमहेतरां भृश- प्रसन्नशोचिः श्रुतदेवते ! वयम् ॥ 253 ॥ इवर्णनेत्रा जगतीर्विलोकसे (254), उवर्णकर्णे शृणु सेवकोऽस्म्यहम् । (255 ) ॠवर्ण - घोणाऽसियश: सुमार्चना ( 256), लुवर्णगंङां (NDAM ?) भवती जिनो गतः ॥ ( 257) मदीयमेदइद्दश नालियामला दुरूहमागः कुरु चारुचर्षणा । सपरिमिव एओ नयाविनाशात् ऊद्धर्वमधश्च ( ? ) ॥ 258 ॥ पटिष्ठमोदौद्विदितौष्टिचेष्टतां भवत्यरित्रासकरी वरीयसी । ॥ 259 ॥ ब्रवीष्यनुस्वाररसज्ञया प्रियं वच: (260) वहन्त्यब (म्ब) विसर्गकन्धराम् । वर्त्तस इत्यध्याहारः ॥ 261 ॥ तमोऽम्बु तर्त्तुं भजसे भुजौकुभू (जू) ; - क ख ग घ ङ च छ ज झ ञ मिति ॥ 262 ॥ , शिवाध्वगायाश्चरणौ टु-तू तव । + ट ठ ड ढ ण त थ द ध न मिति ॥ 263 ॥ पण प्रसूतिः पफ कुक्षिरीक्ष्यसे; सर्वत्रोभयं दक्षिण - वामतः ॥ 264 ॥
Page #37
--------------------------------------------------------------------------
________________ न वज्रजेयाऽसि वरीढका (265) इहयां (?), भ-वनाभिमाहुर्मुनिलक्ष्यलक्षणा(ण)m ॥ 266 / / अनीदृशं मो रसमिद्धमेधसः । ___ यामिति गम्यम् ॥ 267॥ न तत्र चित्रं यदि यादि धातुमत् त्वदङ्गमुच्चावचविश्वबीजवत् । य र ल व श ष सा रा(र) साऽसृग्मांस-मेदो-'स्थि-मज्ज(ज्जा)शुक्राणि । / 268 ॥ हकार सुश्वासिनि धर्मधीमतां भवत्प्रसादाद् भृशमायुरेधताम् ॥ 269 / / नमो भवत्यै भुवि जीवतालमे(?)'नवद्यविद्या मम देव्युदीयताम् ॥ 270 ॥ क्ष इत्यकर्माणमुपैषि पर्ययं क्रियाद् द्रुतं दारुणदुर्गतिक्षयम् ॥ अतः - अ आ इ I उ ऊ RR ल ल ए ऐ ओ औ, अं अः । क ख गघ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व श ष स ह लं क्षः ॥ 271 ॥ अर्हन्तोऽजा अथाचार्या उपाध्याया मुनीश्वराः । मिलित्वा यत्र राजन्ते तदोंकार पदं मुदे । अ अ आ उ m ॥ 272 / / बीज-मूल-शिखा कात्स्य'-मेकक-त्रि-त्रि-पञ्चभिः । अक्षरैरोंनमः सिद्धं जपानन्तफलैः क्रमात् । / 1 नमः 2 सिद्धं । / इत्यनुवर्तते । / नन्ता हन्त भवत्येको भवत्येकश्च शंसिता । शंसिता लभते कामान् नन्ता लभति वा न वा ॥ 3 ॥ नमः सिद्धम् ॥ 273 / / हुमर्हद्धरणाचार्यो-पाध्यायमुनिगोचरम् । ह र उ उ m ॥ 274 / / सूर्युपाध्यायमुनयः स्पृशन्त्यूंकारमादरात् ॥ उ उम् ॥ 275 ॥
Page #38
--------------------------------------------------------------------------
________________ 42 AM जिनाऽजनुराचार्य-मुनितः प्रादुरस्तीह(स्ति ह) / / अ अ आ m ॥ 276 / / अर्हद्धरणवाग्देव्यो ह्रींकारस्य निबन्धनम् ॥ ह र I ॥ 277 ॥ आधुपान्त्यान्तिमार्हन्तो गीश्चाऽहं पदमास्थिताः । ज्ञान-दर्शन-चारित्र-मुक्तयो भान्ति तत्र वा ॥ अ र ह अं ॥ 278 ॥ श्रींकारे श्रुत-धरणौ पद्मावत्यृषयः परम् ॥ z र I m ॥ 279 / / होमर्हद्धरणादेह-वाचकर्षिजमीरितम् ॥ हर अ उ m ॥ 280 ॥ अर्हन्त धरणादेहै-स्तपसा हुः समाश्रितम्(त: 1) / h r अ s ॥ 28 ॥ हंसो जिनाऽजनुर्योगी श्रद्धा-श्रुत-तपांसि cet ॥ h a m s a s // atyalpametat / याक्षीयम् ॥ 282 / / --xsvarA अ इ उ ए ओ स्यु-रोष्ट्य-बं तालवीय-शम् । मुक्त्वा व्यञ्जनजाति: स्या-दित्येवोडुलिपेर्गणः ॥ अ इ उ ए o। क ख ग घ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ-भ म य र ल व ष स ह । इत्यतः - अ व क हड, म ट पर त, न य भ ज ष, ग स द च ल । घ ङ छ, ष ण ठ,ध फ ढ, ञ झ th। अ इ उ ए कृत्तिका, ओ व वि वु रोहिणी, इत्यादि । नाक्षत्रीयम् । / 283 / / आदय: कादयो ज्ञेयाः ख-गौ घ-ङौ परस्परम् । वर्गान्तरेणाऽन्ये वर्णा मूलदेवस्य भाषिते ॥ क का कि की कु कू के कै को कौ कं कः । aga kha Ga gha Ta Tha Da
Page #39
--------------------------------------------------------------------------
________________ 43 हण, च छ ज झ ञ, प फ ब भ म, त थ द ध न, श ष स ह, य र ल व । / मूलदेवीयम् ॥ 284 ॥ हंसी भौती च याक्षी च , नाक्षत्री मूलदेव्यपि । राक्षसी द्रविडी नाटी , मालवी लाटि-नागरी ॥ तौरष्की पारसीकी च यावनी कीरि-सैन्धवी । अनिमित्ताऽपि चाणाकी लिपयोऽष्टादशाऽप्यमूः ॥ ब्रायै दत्ता भगवता, तन्नाम्ना विश्रुताऽस्तु । / आदिदेवेन ब्राह्मीसंज्ञितायै पुत्र्यायिति ॥ "नमो बंभीए लिवीए" इति प्रवचनं च ॥ सर्वं सुकरमभ्यस्त-सम्प्रदायादयो य्दि। . आहोपुरुषिकाहेतो-र्मा वक्र-जडताऽस्तु नः ॥ इति तु शब्दार्थः ॥ 285 / / इति परिसमाप्तो यथावाप्तो लिपिनिर्देशः ॥ -xataH परं मीमांसा भविष्यति ॥ 286 / / नमः पाश्र्वाय ॥ शिष्यानुमोदिनी तासा-मियं पर्यायतोऽजनिः(नि) / वस्तुतोऽनादयः सर्वाः स्थावर-त्रसवद् गिरः ॥ नाऽऽसीत् , न भविष्यति वा समयो यत्र नाऽभूवंस्त्रसा न भविष्यति (न्ति) स्थावरा वेति ॥ 287 ॥ नित्यताऽनित्यताऽस्तित्व-नास्तित्वादिविशेषणैः । अनन्तै रतीविद्या-स्तटिनीरिख भङ्गिनीः । / नहि विशेष्यस्य विशेषणानि संख्येयान्यसंख्येयानि वेति वक्तुं . पार्यते ॥ 288 ॥ इवर्णस्य कथं यत्वं नित्यतैकान्तमस्तु चेत् । अनित्यतैव चेदास्ते स एवार्थगमः कथम् ? / /
Page #40
--------------------------------------------------------------------------
________________ 44 दद्ध्यानय । दधि आनयेत्यर्थः ॥ मीमांसक - सौगतान्मोहः । / 289 ॥ व्यतिरेकाद् भवापायौ घटस्यान्वयतः स्थितिः । यदि किं न तदाऽश्लेषि घटयोरपि तत्त्रयम् ॥ वाच्यानुबद्धं हि वाचकम् । यत्किचित् त्रित्ववच्च । अन्यथा खरविषाणादिवदवस्तुत्वमिति ॥ 290 ॥ रविरावियते कस्मा-ल्लोहकारत्वधीः कुतः । कस्माच्च कर्मबन्धः स्याद् वद विश्वत्रयेश्वर ! ॥ _ 'धनयोगाद्' इति प्रत्युत्तरी(रि)तम् ॥ घन इति श्रुते मेघत्वाभ्युदयश्चेदयोघनादित्वविगमो घनत्वावस्थितिरित्यादि ॥ 291 ॥ आदिमध्यावसानस्थः पकार: स्वीयपर्ययैः । पवनं वपनं चैव वनपं व्यञ्जयत्यसौ । पवने यथा-पकारस्यातस्त्वाद् वपनस्योगमः । पवनस्य विपर्ययः साधारणवर्णसमूहस्याऽवस्थानमित्यादि ॥ 292 ॥ द्रव्यतः क्षेत्रतः कालाद् भावतः स्वपराश्रयात् । मिथोऽमी प्रतिपद्यन्ते हेतुमद्धेतुरूपताम् । नहि कश्चिद्धेतुरेव हेतुमानेवेत्यादितया सुवचः ॥ 293 / / आग्ग(अगा)दावबलादौ चा-नुत्तरादौ प्रवर्तते । अभावो देशभावश्च सर्वभावो नकारतः । / न गच्छतीत्यगः । अल्पं बलं यस्याः साऽबला ! नास्त्युत्तरमस्मात्पर मित्यनुत्तरं सर्वोत्तरमनुत्तममिति यावत् ॥ 294 ॥ कुमारशब्दः प्राच्याना-माश्विनं मासमूचिवान् । कीर्त्यते द(दा)क्षिण(NA)त्यानां चौरस्त्वोदनवाचकः । / न चैतन्निन्द्यम् , "वर्तका शकुनौ प्राचा-मुदीचां हन्त वर्तिका" इत्यादिप्रामाण्यात् ॥ 295 / / 'षड्गुरु' रिति शब्दः शत-मशीतिमाख्यत् पुरोपवासानाम् ।
Page #41
--------------------------------------------------------------------------
________________ 45 उपवासत्रयमेव तु संप्रति A(त्या)ज्ञाप [य] त्येषः ॥ दुःषमायां संयमस्य दुःपाल्यत्वादिति ॥ 296| घृतवाची भिषक्तन्त्रे बोधितो 'मिथुन' ध्वनिः ॥ 297 / / श्रूयन्ते च परावर्त्ताः समस्यायामनेकधा ॥ रुचिवैचित्र्यादनुभूयते ककारादौ खकारादीनामन्यतमत्वं तैस्तैरिति । / 298॥ सर्वासंख्यसमुद्राणां यावन्तो जलबिन्दवः । तदनन्तगुणार्थं स्या-नूनमेकैकमक्षरम् ॥ वस्तूनामानन्त्या माने(दे)वम् ॥ 299 / / स्यात्पदस्यैकदेशेऽपि समुदायोपकारिता । नैकान्तभिन्नादेशा हि वपुषांश्च(चूआलिकेव यत् ॥ केली-कुशल-कल्याण-कलादिः कादिमान् गणः । विश्ववर्ती समस्तोऽपि समस्यस्त्वेकशेषतः ॥ ततः सांकेतितत्वं स्याद् विभक्तिविनिवारकम् । इत्यर्थानयनोद्योगः सर्वत्रापि विधीयताम् ॥ __ अनेकान्ततादूतति(दूती)संकेतः ॥ 300 / / चत्वारोऽक्षरनिक्षेपाः प्रोदिताः पूर्वपाठिभिः । नामतः स्थापनातश्च द्रव्यतो भावतस्तथा ॥ एतैः सर्वस्यापि व्याप्तत्वात् ॥ 301 ॥ द्रव्यार्थतस्त्रयो बोध्या-स्तुरीयः पर्ययार्थतः ॥ 302 / / द्रव्ये पर्ययगौणत्वं पर्यये द्रव्यगौणता ॥ 303 / / विगौणं नैव मुख्यं स्या-न गौणं मुख्यवर्जितम् । उपचारानुगत्यैव गौणान्मुख्येऽतिरिक्तता ॥ 304 / / अकारोऽयमिकारादेः सर्वथैवाऽऽदिमान् यदि । स जातो जायमानो वाऽगातां नामनि नाऽथवा ॥ . इष्टः प्रथमपक्षश्चेत् सामान्याद्वा विशेषतः । नैकवर्ति तु सामान्यं विशेषे वैरमन्यतः ॥
Page #42
--------------------------------------------------------------------------
________________ 46 द्वितीयो यदि वाच्यत्व - हानेर्गगनपुष्पता । तस्मादक्षर इत्याख्या नामाक्षरतयाऽऽदितः ॥ 305 ॥ असद्भूतं च सद्भूत - मिति तु स्थापनाक्षरम् ॥ 306 ॥ यत्तदाकारवत् पूर्वं ; अतः समस्या न वित्राणा ॥ 307 ॥ द्वितीयं लिपयः समाः ॥ 308 ॥ मानसं वाचिकं चेति द्रव्याक्षरमपि द्विधा ॥ 309 ॥ चिन्तिते मानसत्वं स्यात् ; ॥ 310 ॥ वाचिकत्वं तु भाषिते ॥ 311 ॥ भावाक्षरं द्विधा देश- सर्वावरणहानितः ॥ 312 ॥ द्रव्याक्षरजमाद्यं स्यात् ; पराधारेणाऽऽत्मनिष्ठम् ॥ 313 ॥ परं तु प्रतिबिम्बवत् ॥ केवलज्ञानिनि परिणतम् ॥ 314 ॥ साक्षरत्वं निगोदानां जीवत्वादुपयोगतः । यदेषु भावचेतो हि नातीव प्रतिषिध्यते ॥315 ॥ सनिगोदीयजीवस्य जिनविज्ञातमर्मणः । अक्षरानन्तभागस्तु सर्वदैवाऽवतिष्ठति (ते) ॥ मूल्यत्वेऽनन्तजीवौघ - मूलकस्य कपर्दिका । तदेकजीवस्तन्मूल्याऽनन्तभागं यथाऽर्हति ॥ 316 ॥ सन्तोऽक्षरतया प्रायः खुंकाराद्यप्यनक्षरम् 1 संक्षिपन्त्यर्थयुक्तत्वाद् ज्ञानाज्ञानसमासवत् ॥ 317॥ ज्ञानं केवलिनो ब्रूयाः सविकल्पमुताऽन्यथा । आदित्वेऽवतरन्त्येता भवामि - प्रमुखाः क्रियाः ॥ अन्यत्वे दर्शनत्वं स्यात् कपिलश्चातिपूजितः । प्रमाणहानेरापत्ति-स्ततः शशविषाणता ॥
Page #43
--------------------------------------------------------------------------
________________ तत्त्वस्मरणसानन्दै - गुरूपास्तिप्रसादतः । / निरक्षरत्ववादाय देयो हन्त जलाञ्जलिः ॥ 318 ॥ निगोदाद्यजपर्यन्त - जन्तुभ्यो जगतोऽपि वा। . न पनीपत्यते यस्मात् तस्मादक्षरमक्षरम् ॥ न पनीपत्यते - नाऽत्यन्तं पततीत्यर्थः । / अत एव कथंचिद् भेदः कथंचिदभेद इति सार्वत्रिकम् ॥ 319॥ यदृच्छा-वर्णसंयोग-कात्याऽमृतमहोदधिः । नैगमादिनयोआत्मा चिरं जीयाज्जिनागमः ॥ स्वरादयोऽकारादयश्चोभये वर्णा इति नैगमः । 1 ॥ स्वरादय एवेति संग्रहः ॥ 2 ॥ अकारादय एवेति व्यवहारः । 3 / / तात्कालिका एवेति ऋजुसूत्रः । 4 ॥ वर्णः अक्षरमित्येवं ध्वनय एवेति शब्दः । 5 / / भिन्नो वर्णो भिन्नमक्षरमिति समभिरूढः । 6 / / वर्ण्यमान एव वर्ण इत्येवमेवंभूतः ॥ 7 ॥ अस्यातोऽमी अन्तर्गडवः ॥ 320 ॥ इति शुश्रूषिता किञ्चिद् यथावद्वर्णमातृका । हेयोपादेयविज्ञेय-रहस्याभ्याससिद्धये ॥ अन्यत्र केवलि-पूर्विभ्यः प्राग्भारस्य दुस्तरत्वात् । नयानपद्रोहो यथावत्त्वम् । 1 ॥ अथवा साध्विदमुच्यते - तीर्थे ज्ञातसुतस्य सर्वजनतानन्दैकहेतोरियं या शाखाऽप्रथि पार्श्वचन्द्रनिता तत्राऽभवन् पाठकाः । ये रामेन्दुपदा जिनेन्द्रपदवीपाथेयभाजोगत - च्छिष्यस्याऽक्षयचन्द्रवाचकमणे: पादप्रसादोऽवतात् ॥
Page #44
--------------------------------------------------------------------------
________________ 48 यदेवं - 1 नमः श्री मच्चरमपरमेश्वरतीर्थसमर्थितपरमार्थपणकोटिमत्कौटिकगणाऽतन्द्रचान्द्रकुलविपुलबृहत्तपोबिरुदपूरितपरभागनागपुरीयावदातविदित मुत्पीवपार्श्वचन्द्रशाखासुखाकृत-सुकृतिवररामेन्दूपाध्यायपदारविन्द मकरन्दमधुकरवाचकपदवीपवित्रिताक्षयचन्द्रचरणेभ्यः ॥ 322 ॥ किं च - संसारार्णवमग्नमादृशजनप्रोद्धाररज्जूपमाः प्रेष्ठाचारविचारविश्रुतयशश्चन्द्रोदयस्फूर्तयः । ये ते विभ्रमभीतिभञ्जनभुजावीर्यप्रवीरा वरं देयासुर्गणिरक्त त?)चन्द्रगुरवः कारुण्यलीलायितैः ॥ जगद्देशादेरपि कथंचिज्जगत्त्वम् । अन्यथा तीर्थकरादीनामापि जगदीश्वरत्वानुपपत्तेः ॥ 323 ॥ नन्दन्तु निर्वैरस्वभावा महामुनयः । तथाविधानां नामनिर्देशस्याऽप्युत्तमत्वात् । इदमपेक्ष्यैवेदम् - कृपापीयूषापात्राणां निश्शेषसुखशाखिनाम् । विद्याचरणचारूणां दासोऽस्मि महतामहम् ॥ 324 ॥ परिसमाप्तं मातृकाप्रकरणं तदिति ॥shrii॥ आसीदव महामुनिश्च विजयानन्दाख्यसूरीश्वरः श्रीलक्ष्मीविजयाह्वयश्च सुगुणस्तस्याऽजनि शिष्यकः । तच्छिष्यस्य मुनीशहंसविजयस्यात्रोपदेशेन च ग्रन्थोऽयं लिखितो बभूव भविनां मोक्षाख्यशर्मांधदः ॥ 1 ॥ लिषीतं कला गोपीनाथः ॥ श्रीरीनाथ मुकाम नागोर । / समत 1966 रा मीती फागुण बद 14 लिखी छइ। मुकाम भ्द्दोदाम्ध्ये। मुनी माराज संपतविजेजी ग्रंथा ग्रंथ 550 ॥