________________
14
गद्ध दुङ द्द द्ध दून द्वद्भद्मद्य द्र दल द्व दूह | मुदित्यतोऽज झ ञ-ड-द- णो-नाः ॥६३॥ चु-टु-ल-शवर्जास्तु नस्य ॥
न्क न्ख नग न्घ न्ङ । न्त न्थ न्द न्ध न्न । न्य न्फ न्व न्भ न्म । न्य न न्व न्य न्स न्ह ॥
सन्नत्यतो (तः) कर - खर- गर- धर्म - ङता - त्सरु - पन्थ:-दर-धर-नर-परफल-बल-भर-माल-यत्न - रत्न - वर- षट्क- सुर-हराः ॥ ६४ ॥
पस्य पुनः श्वासि ण-न-म-मन्तःस्थाः ॥
प्क प्ख प्च प्छ प्ट प्ठ प्ण त प्ध प्न प्प प्फ प्म प्य प्र प्ल प्व प्श प्य प्स ॥
ककुप् शब्दात् क्रिया- खनि चेष्टा- छल- टीका- ठत्वं । तृष्णोति । सुप्तः । ककुथूत्कारः । स्वप्न । अप्पित्तम् । अप्फलम् । पाप्मा । रूप्यम् । क्षिप्रम् । प्लीहः । त्रविदम् ||६५||
मन-मन्तस्था भकारस्य ||
भ्म भ्य भ्र भ्ल भ्व । हस्नाति । लालम्भि । लभ्यम् । शुभ्रम् । भ्लक्षति | भ्वादयः ||६६ ||
मस्य पु-ण-न-हा-न्तस्थाः ॥
म्णम्न म्प म्फ म्ब म्भ म्म म्य म्र म्ल म्व ॥ अर्यम्णः । आम्नातं । किम्पचति । किम्फलति । किम्बलम् । तम्भरति । अम्मयः । रम्यम् । कम्रम् । म्लानिः । किम्वक्तम् । किम्वलति ॥६७॥
रेफ-सकारो निता रकारस्य ॥
क ख ग घ ङ । र्च र्छर्ज र्झ ञ । र्ट र्टर्ड र्डर्ण । र्त थे र्द र्धर्न । र्प र्फ र्बर्भ में । र्य र्ल र्व र्शर्ष र्ह ॥
अर्कादयः । गीता । अर्चादयः । अमार्ट् । गीर्ठता । अमाई । धूढ्यादयः । निर्नयः । अर्पणादयः । अर्हन् ॥६८॥
शाश्च छ-न-म- शान्तस्थाः ॥
श्च श्छ श्र श्म श्य श्र श्ल श्व श्श ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org