________________
18
दलयोन मिथ: सन्धिः पादौ स्यातां पृथग् यती । इत्यर्धचरणस्थित्या रेखे रेखा च वादिनी ।। तुम्यं नमस्त्रिभुवनार्तिहराय नाथ ! ॥१॥ तेषां च देहोऽद्भुतरूपगन्धो निरामयः स्वेदमलोज्झितश्च ॥९०।। यस्त्वपवाद: - आदि-मध्या-न्तभागेषु भ-ज-सामस्ति गौरवम् । लाघवं य-र-तामास्ते म-नोर्गौरव-लाघवम् ॥ कर्णः करतल एव च, पयोधर श्चलन-विप्रनामानौ ।
आर्या गणा गुरू स-ज-भवच्चतुर्लध्विति प्राप्ताः ।। ते चेमे -
॥भः ।१।।। जः ।२।, ॥ सः ।३।, ।ऽऽ यः ।४, s। ऽ रः ।५।, ऽऽ । तः।६।,ऽऽऽ मः ७, नः 1८।
ऽऽ कर्णः १, ॥ऽ करतल: २, 15। पयोधरः ३,॥चलनः ४, ॥॥ विप्रः ५ इति ॥
आदिशब्दाद् गुरु-लघ्वादिग्रहः । त ग्रहणं स्वोपयोगार्थम् ।
दैवत । अवेहि । सततं । रमायै । देवता । जानि( नी? )हि । भावार्थी। वरद । देवे । (हे) विपुला । अपार । केवल । हितकर । सा । हु।१।
श्रीर्जय। जिनैहि । स शमैत् । इयं ते । रक्ष मां । त्वं मेऽसि । सन्तस्तोंऽश( स्तोष ?) मिह । प्राहीं । नहि भीः । जयोऽस्तु । सा तत् । त्वमवसि । कैः । य ।२।। विवृजिन-मुनिजन-हितकर-मनुभवगुणविशदयशसमिह रमयेः ॥३॥
सुशील कला-कुल-कौशल देव सुरासुर--मानव-निर्मित-सेव । मते तव देहि विभो ! मतिमेव विराजति या किल चन्द्रकलेव ॥ अर्हदीयनामदामकुम्फने मनो ददीत यः स मानितः सुधीषु भावुकं लभेत भूरि ॥४॥९१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org