________________
19
गणानां गणोऽत्र । ल-द-त-च-प-ष मेक-द्वि-त्रि-चतुः-पञ्च-षट्कलम् । मात्रा-गणभिदो भू-द्वि-त्रि-पञ्चा-5 ष्ट-त्रयोदशाः ॥९२।। तथाहि - लघुरेको मता रेखा(1) ९३।। गुरुर्दीर्घ इतीरितः (5) ११ विदी? लधुयुगलम् (११) २॥ इति ॥९४॥ ल-ग-वत्तूर एव तु (Is) ११ ल-ग वच्च विशेषः स्यात् (।) २॥ न गणस्त्रि-लवत् पुनः (I) ।३।। कथमयम् ? । प्रस्तावान्तरितात्वादपुनरुक्तत्ववत् परे च ॥९५।। कर्णादयो द्विगुर्वाद्याः। पंक्तिचरत्वादव्यासेन । ये हि - 55 १, ॥ 5 २, । 5 । ३, 5 ॥ ४, ॥ ॥ ५, इति ॥९६।। य वदिन्द्रासनं विदुः । १। र वत् सूर इति ख्यातः । २॥ न-ग वच्चाटुरित्यहो ॥ऽ ३ त वदाचक्षते हीरम् ऽऽ। ४ स-ल वच्छेखरं तथा ॥ ५॥ ज-ल वत् कुसुमावस्था । 5 ॥ ६॥ भ-ल वत् प्रोदितोऽस्त्यहि: 5 ।। ७। पगणो न-ल-लात्मैव ॥ ८॥९७॥ म वच्च हरलक्षम् 5 5 5 । स-गवच्छशिनस्तत्त्वम् ॥55 २। ज-ग वत् सूरमूचिरे । । ३ भ-गवच्छक्रमाख्यान्ति ऽ । ऽ ४। शेषो न-ल-गवत् स्मृतः ॥ 5 ५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org