________________
कक्ख ग्ग ग्ध ड्ङ । च्च च्छ ज्ज ज्झ ञ । ट्टटहुडूपण । त्त त्थ द्दद्धन । प्प प्फ ब्ब ब्भ म्म । य्य। र । ल । व्व । श्श । ष्ष । स्स । ह। ४६॥
परमार्थद्विता सैव या विकुर्वितमूर्तिवत् । अर्क-मूर्खा-गर्गला-ग्र्घाश्च, क्रुङ दोर्चनमूर्च्छनम् । ऊो झझति गोर्खत्वं पट्यो मठ्ययनड्डययाः ।। धुढेंढी पर्ण वार्तार्थ-मई-गर्भा-महन्त्रयम् । अर्पणं गीफलं चैव शर्बरी गभितोर्मयः ॥ मर्यादा दुर्लयौ सर्वः पाश्र्वं वर्ल्स चमस्स्यसौ ॥४७॥ अपरा तूपचारेण सदृशाकारबन्धुवत् । दृक्कला वाक्खरः प्राग्गी-ग्घिरि: प्राड्ड कारता । तच्चरं तच्छलं तज्जं तज्झर-स्त ताऽट्टनम् । विट्ठलश्चुड्डतड्ढारौ षण्णां तत्तोत्थ-तद्दया । तद्धी-तनीक कुप्पोषा-प्फला-ब्बल-ककुब्भराः । अम्मयाय्यय-तल्लक्ष्मी-संव्वत्सरवयश्शया ॥ कष्षाडव-यशस्साधु-इत्येवं द्वित्वदर्शनम् ॥४८।। प्रथमैः स्याद् द्वितीयानां द्वितासिद्धिः प्रसिद्धितः ।। क्ख, च्छ, टु, स्थ, प्फ ।४९||
तृतीयैस्तु चतुर्थानां , ग्घ, ज्झ, ड, द्ध, ब्भ ॥५०॥
तैस्तैरपि च कुत्रचित् । ख्ख, छ्छ, ठ, थ्थ, फ्फ, घ्य, इझ, ढ, ध्ध, भ्भ। अल्पतरप्रयोगत्वात् ५१॥
अकृत्वा गर्विताकारं परेभ्यो वृद्धिदायिनाम् । महतामङ्ग संसारे रीतिरस्ति रकारवत् ।। णादीनां द्वित्वहेतुत्वाद् हकारोऽप्येवमस्ति चेत् । अल्पत्वादप्रसिद्धत्वात् तत्प्रयोगस्य नाऽऽदरः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org