________________
पररक्षापटू रेफो प्रशिष्टां प्रत्ययार्हताम् ।
प्राप्तो यदि तदा सत्यं सन्तः सत्त्वदयालवः ॥५२॥
अघोष- -ण-न-मा- ऽन्तस्था: ककारस्य पुरस्सराः ।
क्क क्ख । क्च क्छ । क्ट क्ठ । क्ण। क्त । क्थ । क्न । क्प क्फ
12
क्म । क्य क्र । क्ल क्व । क्श क्ष क्स ||
सिक्क दिक्ख वाक्च दिक्छी वाक्टी किं कृता: ( 2 ) | वृक्णा त सक्थि शक्नोति दिक्पालाक्फल रुक्मिणः || वाक्ये क्रिया क्लमं पक्व वाक्शूरो यक्ष दिक्सरः ॥५३॥ ख-घ-धां न-म-युर्वः स्युः,
ख्न ख्प ख्य ख्र ख्व । चख्नुः । नानख्मि । संख्या । विखः । आख्वयं ॥५४॥
ग-ड-बां ब-त- नादिनः ।
ग्ग ग्घ ग्ङ ग्ज ग्झ ग्ञ ग्ड ग्ढ ग्ण ग्द ग्ध ग्न ग्ब ग्भ ग्म ग्य ग्र ग्ल ग्व ग्ह ॥
दिग्गे वाग्घृत वाग्ङत्व - हग्ज - वाग्झर - सिग्ञताः । वाग्डम्बर–मुदग्ढक्का - रुग्ण - ऋग्दण्ड- दिग्धनम् ॥
मग्न- दिग्बल - ऋग्भीति-र्वाग्मि - भाग्याग्र- दिग्लताः । स्त्रग्विणी - वाग्हरिश्चैवं गाग्रणीनां विभा[व] ना ||
ड्ग ड्ध ड्ङ । ड्ज ड्झ ड्ञ । ड्ड ड्ढ ड्ण । ड्द ड्ध ड्न । ड्ब ड्भ ड्म । ड्य ड्र ड्ल ड्व ड्ह ॥
खड्ग षडित्यतो घस्त्र - ङाशा - जनन-झंक्रियाः । आर्थन- डाकिनी - ढौकी - णाकृतिर्दम धी - नयाः ॥
बालिका - भू- मनो- योधा रमा - लक्ष्मी - वशा - हयाः ॥
बग ब्घ ब्ङ । ब्ज ब्झ ब्ञ । ब्ड ब्द ब्ण । ब्द ब्ध ब्न । ब्ब ब्भ ब्म 1 ब्य
ब्र ब्ल ब्व ब्ह ॥
Jain Education International
-
अबगः । अबित्यतो घस्त्रादयः ॥५५॥
च-छ- ञ-म्यवशाश्चस्य,
For Private & Personal Use Only
www.jainelibrary.org