________________
वाचक अक्षयचन्द्रगणि कृतं
मातृकाप्रकरमम् ॥ * नमः पाश्र्वाय ।।
बुद्ध्यर्थोऽयमभियोगः । प्रभुपादप्रसादावाप्तेः ॥१॥
स जयति भगवान् पार्श्वः, उपान्तिमजिनः । सर्वोत्कर्षेण वर्तते प्रवचनेऽपि पुरुषैरादानीयत्वात् तस्य ।।२।।
अपि चेदं किल सरस्वत्याः स्वरूप, वक्ष्यमाणं तत्तं(त्त्वं) वाग्देवताया वेदितव्यम् ॥३॥
श्रेयोर्थसार्थ - - हः समुच्चै – विश्वेऽपि वर्णा निरगुर्यतोऽमी । स्वाभाविकोष्णीषविराजमानं ज्ञानाय जैनं वदनस्वरूपम् ॥
तत् - इति ॥४॥ पदावलीकोशमुशन्ति यद् वै, तत् पुस्तकं स्ताद् गुणवृद्धिसिद्धयै ॥
। इति ॥५॥ शास्त्रावतारेऽध्ययनादिसीमा रेखाद्वयं तद् दिशताद् विवेकम् ।।
यथा ॥ इति ॥६॥ दोषा न सन्ति त्वयि, देव ! तुभ्यं, विश्वौँ नमः सिद्धमुपास्महे त्वाम् । स्वामिन् ! स्वरत्वाभ्युदितोऽसि स त्वं, त्वं व्यंजनात्माऽसि पराश्रितोऽसि ॥ अत एवेत्थंकारं - पदमात्रमपि स्वामिन् ! नास्त्यत्र भुवनत्रये । अर्थयुक्तिविचारेण, यद् भवन्तं न धावते ॥ इति ॥७॥
पश्यत भोः ! पुण्यचित्ताः सभासदः !, पश्यन्तु भो भवन्तो विद्वद्वन्दारविन्दमकरन्दरूपाः !, इह हि -
स्याच्छब्दशोधितं शुंभ-त्यकारादिश्रुताक्षरम् । अनन्ताणुमयस्कन्ध--समुत्थं योग्यतापथे ॥८॥
अपि च साध्विदमुच्यते -- अ आ इ ई मता देवि ! सरस्वति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org