________________ 48 यदेवं - 1 नमः श्री मच्चरमपरमेश्वरतीर्थसमर्थितपरमार्थपणकोटिमत्कौटिकगणाऽतन्द्रचान्द्रकुलविपुलबृहत्तपोबिरुदपूरितपरभागनागपुरीयावदातविदित मुत्पीवपार्श्वचन्द्रशाखासुखाकृत-सुकृतिवररामेन्दूपाध्यायपदारविन्द मकरन्दमधुकरवाचकपदवीपवित्रिताक्षयचन्द्रचरणेभ्यः // 322 // किं च - संसारार्णवमग्नमादृशजनप्रोद्धाररज्जूपमाः प्रेष्ठाचारविचारविश्रुतयशश्चन्द्रोदयस्फूर्तयः / ये ते विभ्रमभीतिभञ्जनभुजावीर्यप्रवीरा वरं देयासुर्गणिरक्त त?)चन्द्रगुरवः कारुण्यलीलायितैः // जगद्देशादेरपि कथंचिज्जगत्त्वम् / अन्यथा तीर्थकरादीनामापि जगदीश्वरत्वानुपपत्तेः // 323 // नन्दन्तु निर्वैरस्वभावा महामुनयः / तथाविधानां नामनिर्देशस्याऽप्युत्तमत्वात् / इदमपेक्ष्यैवेदम् - कृपापीयूषापात्राणां निश्शेषसुखशाखिनाम् / विद्याचरणचारूणां दासोऽस्मि महतामहम् // 324 // परिसमाप्तं मातृकाप्रकरणं तदिति ॥श्री।। आसीदव महामुनिश्च विजयानन्दाख्यसूरीश्वरः श्रीलक्ष्मीविजयाह्वयश्च सुगुणस्तस्याऽजनि शिष्यकः / तच्छिष्यस्य मुनीशहंसविजयस्यात्रोपदेशेन च ग्रन्थोऽयं लिखितो बभूव भविनां मोक्षाख्यशर्मांधदः // 1 // लिषीतं कला गोपीनाथः // श्रीरीनाथ मुकाम नागोर / / समत 1966 रा मीती फागुण बद 14 लिखी छै। मुकाम भडोदामध्ये। मुनी माराज संपतविजेजी ग्रंथा ग्रंथ 550 // Jain Education International For Private & Personal Use Only www.jainelibrary.org