Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
15
श्युतिः । कश्छादयति । अश्मः । वश्यम् । श्रीः । श्लीलः । श्वा । कश्शूरः ॥६९॥
क-ट-ठ-ण-प-फ-म-य-व-षाः षस्य ।। ष्क ष्टष्ठ ष्ण ष्प ष्फ ष्म ष्य ष्व ष्ष ।
शुष्कम् । षष्टः । षष्ठः । विष्णुः । सर्पिष्पाशम् । निष्फलम् । शुष्म । वृष्यम् । लालष्वः । कष्षण्डे ॥७०।।
षोनं सस्य त व त् ।। स्क स्ख स्त स्थ स्न । स्प स्फ स्म स्य स्त्र स्व स्स ॥
स्कन्दः । स्खलन ।अस्ति ।स्थानम्।स्नानम् । बृहस्पतिः।आस्फालः। अस्मि । रस्यम् । विस्त्रहा । स्वं । कस्साधुः ॥७१।।
ण-न-मा-न्तस्था हस्य ।। ह्र हा ह्य ह ह ह्व ।। पूर्वाह्नेतरे । मध्याह्नः । जिह्मम् । सह्यः । हीः आह्लादः । ह्वयति ।।७२।। केन शेषाणां वि-तु-ञां ङ-ब-ण-य-व-लामिति ॥
ङ्क ङ ङ्गङ्घ ड्ङ । ङ्च छ ज झ ञ । ङ्ट छ ङ्ड ङ्ढ ण । ङ्त थ द ध न । ङ्प फ भ म । य ड्र ङ्ल इव । ङ्श क्ष ङ्स ङ्ह ||
प्रत्यङित्यतः क-ख-गी-धृत-त्व-चीर-च्छद-जू-झर-ताटंक-द्वार्थडम्ब-ढुंढि-ण-तात-रुथत्व-देव-धर्म-नी-पू० फाल्गुनी-बोल-भीम-मद-यतरत-लता-वार्ता-शर-षष्ट-सह-हराः ।
क ख ग ज्य ङ । ञ्च छ ज झ ञ । ज्ट ठ ड ढ ण । उप . ज्फ ब भ ज्म । ज्य अल ज्व । श ष स ह ।।
लिखितजित्यतः कादयस्त-थ-द-ध-न रहिताः ॥२॥
एक ख ग ण्घ ण्ङ । एच ण्छ ण्ज ण्झ ण्ञ । ण्ट ण्ठ ण्ड ण्ड पण । पत पथ पद एध एन । पप ण्फ ब भ म । ण्य ण एल एव । ण्श ष स ह ॥
सुगणित्यतः कादयः ।। ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44