Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ च्च च्छ च्च च्म च्य च्व च्श ।। उच्चा-च्छ-याच्या-वावच्मो वाच्यं वच्चोल्लसच्शयः ॥५६।। छ-ढोर्मयर्वः ॥ छ्म छ्य छु छ्व । पोपुच्छ्मि । वांछ्यम् । उच्छीः । पोपुच्छ्व : । म ढ्य द्र ढ्व । जापामि । आढ्यम् । मेंढ़म् । कृषीढ्वम् ॥ अथ जस्य ज-झ-ब-ह-पि ।। ज्ज ज्झज्ञ ज्म ज्य ज्र ज्व ज्ह । मज्जा । सज्झम्पा । ज्ञानं । वावज्मि । आज्यम् । वज्रम् । उज्ज्वलम् । अज्हलौ ॥५८॥ झ-फ योर्मयवम् ।। इम झ्य इव । जाझस्मि । जाझझ्या॑त् । जाझवः ।। पम फ्य फ्व । रारपिम । रारफ्यात् । रारफ्वः ||५९।। टस्याऽघोष-र-ल-पि ॥ ट्क ट्ख ट्च ट्छ ट्ट ट्त ट्थ टप टफ ट्म ट्य टू ट्व ट्श ट्र षट्कम् । षट्खनित्रम् । विट्चरः । त्विछाया । पट्टम् । विट्ठलः । षट्तयम् । ध्रुथुर्वति । लिट्पतिः । तत्त्वप्राट्फलम् । पापटिम । लुट्चम् । राष्ट्रियः । वेट्लाट्यति । पट्वी । षट्शम् । वषट्षण्णाम् । षट्सु ॥६०॥ ठस्य ण-म-य-विति ।। ण ठ्म ठ्य ठ्व ॥ हिणाति । पापठिम । पाठ्यम् । पापठ्वः ॥६१|| तस्य क-ख-त-थ-न-प-फ-म-य-र-व-ष-सम् ।। त्क खत्त त्थ त्नत्य त्फ त्म त्यत्र त्व त्ष त्स ॥ तत्कम् । सत्खु । वित्तम् । तुत्थम् । रत्नम् । चित्पतिः । मुत्फलम् । आत्मा । सत्यम् । त्रयम् । सांत्वनम् । तत्षण्णाम् । वत्सरः ॥ [थस्य म-य-वम् ।। थ्य थ्य थ्व ॥ पापथ्मि । पथ्यम् । पापथ्वः ॥६२।। दस्य ग्वच्चुदु मुक्त्वा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44