Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ 17 कादितः संगृहीताः स्यु - रग्रण्यः पदपण्डितैः ॥७६।। सिद्धाः पंचकपर्यन्तं संयोगाः पदगोचरे ।। श्रीः । श्यादिः । लक्ष्म्यः । कात्य॑म् ॥७७।। सप्ताक्षरोऽप्यवयवः 'कात्य॑' मित्यादिलम्भनात् ॥ अ । क । स्म । मा । दाक्ष्यम् । लक्ष्म्याम् । कात्य॑म् । अन्यत्र हाल्व्यौँ ॥७८॥ नानालिखनराभस्याः केऽपि स्वेन परेण वा ॥७९॥ यथा अ-ज-ड-भ-शम् । अ । ज ज्ज । सड। नभ । शश ||८|| थश्च व्युत्क्रमो विशेषार्थः ॥ थ धातु ॥८१॥ ब-षाद्यास्तु ज-कादितः ॥ का (क्ष) दा । ज्ञ ॥८२॥ . ककार एवोकारादि समान-थ-न-रे ल-षोः ॥ कु कू कृ कृ क्लृ क्लू कक्न क्र क्लक्ष ॥८३॥ परवत् केऽप्यदूरेण माऽतोऽस्त्वनवधानता ॥८४|| वपुरीह डकारादे-र्मकारादितया त्वरा ॥ डम, स भ, न त, ठ छ, ब व, कफ, प ष, न ल । ठटल । ट ड ङ । ट ढ द ह । ख व च । य थ घ थ ध । झज न । उ ओ औ । ए ए (ऐ)। इत्यादि १८५॥ गरवो द्विप्रकाराः स्यु-रुपाधेः स्वत एव च ।।८६।। उपाधिद्विविधः सीम-योगाभ्यां परिभाषितः ॥८७|| प्राहः पदस्य वाक्यस्य पादस्य शकलस्य च । अन्यत्र तगणादिभ्यः सीमामपि चतुर्विधाम् ॥८८।। वाक्ये पदानां पदेषु वा वाक्यस्यान्तर्भाव एवेत्यल्पीयः । परकीयकर्णपीडाकारी श्रवणातिरोगरुग्ण: स्यात् । इति नैगमोपदेशं भिन्नतया स्पृहयति स्कन्धात् । देव १ । मुनिर्मानितो भवति २ ॥८९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44