Book Title: Matruka Prakaranam
Author(s):
Publisher: ZZ_Anusandhan
View full book text
________________
20
ल-त वद्धरिरेव स्यात् ।।5। ६। र-ल वत् कमल: किल ।। । ७। ब्रह्मा न-ग-ल वत् सिद्धः । । ८। त-ल वत् कृष्टिकल्पना 55 ।। ९। कमठ: स-ल-लैश्चिन्त्यः ॥ 5 ।। १०१ ल-भ-लैधुंवचिन्तनम् ।। ११॥ भ-ल-लैरिह धर्माख्यः 5 । १२।
शालूरो लघुषट्तयः ॥ १३॥ इति ॥९८।। किं च - नेन्द्रवंशादिवृत्तानां शैथिल्यं परिहीयते ।
अयुग्मचरणप्रान्ते गुरुत्वं नास्ति तल्लघोः ॥ तदेव नैवं -
कारुण्यकेलीकलितो जिनेशित - रावेद्यसे त्रीणि जगन्ति तायिता । जिनेश्वरो नः सततं भवार्णव - तरीतया तिष्ठति सुप्रतिष्ठितः ॥ जिनपतिर्भगवानुदितोदय - दयितदाक्ष्यदयादिगुण: श्रिये ॥ इत्यादि ॥९९।। व्यक्तेर्येषां तामा (नाम ?) पुनरुक्तवदाद्रियेत ते योगाः । युक्ते प्राश्रिते वा व्यञ्जनमात्रे पुरःस्थे स्युः ॥ अक्षम् । इक्षुः । उक्षा । ऋक्ष । नृक्षितिः ।। अं। इं। उं । क्रं लूं ।
अः । इः । उ: । ऋः । लुः । क)(रोति । मुनि)(कुशलः । पटु) (कलावान् । ऋ)( कविः (?) नृ )( क्षतिः। कः पचति । मति पटवी । साधु-पारगः । ऋ पुरं ल-पुत्रः।
अक् । इक् । उक् । ऋक । लुक् । इत्यादि ॥१००।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44