Book Title: Matruka Prakaranam
Author(s): 
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 18
________________ द्वेर्द्वयस्यां (?) (स्याs)न्यतामात्रा- गणितेर्भ्रान्तिभञ्जिनी ॥ अदितौ नैवमेकारो न तद्देशस्य यः स्वरे । कौम्भसः पयसो भेत्ता हंसश्चेद् वृद्धिरस्त्यपि ॥ १०७ ॥ आस्ते निरनुबन्धत्वे जातिर्जीवातुरग्रणीः । इत्यन्यपरिषत्प्राप्तौ जातिस्तमनुवर्तते ॥१०८॥ दीर्घे दीर्घोऽपि लीयेत, दीप्तिमध्येऽन्यदीप्तिवत् । न याति वपुरुत्सेधं यौवनानन्तरं नृणाम् ॥ अ आ, आ अ, आ आ, इत्यत आ इत्यादि ॥ १०९ ॥ ख-ठ-च-ज्रे फ-श-ष-सा- श्छ कारस्थ - फतुर्यहः । योगवाहा विसर्गश्चाऽनुस्वार )(कमेव च ॥ खठ च ज रश ष स छथ फघ झ ढ ध भ ह । अः अं ) ( कप । यथोत्तरत्वं भावः । खादयोऽपि स्वर (रं) व्यञ्जनं वाश्रित्यैव हु ॥ ११०॥ किं च लिविप्रवाह एवायं याऽनुस्वारपुरोऽटवी । नान्त्यव्यञ्जनतश्चित्रा-लङ्कारः परिहीयते ॥ कक का कं क कां का का - 22 के कि के का कु का क कुप् । कौ कं कं क क को कै क Jain Education International - काकं का क क का कु कां ॥ पकारस्याऽप्यदोषात् ॥ १११ ॥ ड-ल योरप्यनुस्वार - विसर्गाभाव-भावयोः । ब- वयोः स-षयोरैक्यं यथायुक्ति रलोः शसोः ॥ त--नयोर्ण नयोस्तद्वत् क्वचिदिच्छन्त्यलंक्रियाः ॥ ११२ ॥ | घोषे दोषापनोदाय षकारस्य सकारता ॥ णकारस्य ना(न) कारत्वं जकारस्य गकारता । ष्ट ष्ण जग ( ? ) इति ॥ ११३ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44