Book Title: Man Sthirikaran Prakaranam
Author(s): Vairagyarativijay, Rupendrakumar Pagariya
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text ________________
मन:स्थिरीकरणप्रकरणम्
अथ कर्मबन्धोत्तरहेतुद्वारम् । ते च सप्तपञ्चाशदित्याह
[मूल] मिच्छाइ हेउउत्तरभेया' सगवन्न पंचहा मिच्छं ।
अभिग्गह- अणभिग्गह- संसयभिनिवेस - अणभोगा ।। १२९ ।।
[व्याख्या] मिथ्यात्वादीनां मूलहेतूनां चतुर्णामुत्तरभेदाः सप्तपञ्चाशद्भवन्ति । तत्र मिथ्यात्वम् आभिग्रहिकानाभिग्रहिकाभिनिवेशिकसांशयिकानाभोगिकभेदात् पञ्चधा । तत्स्वरूपम् इदम्
१
२
३
न केवलं विकलानामुपलक्षणात्वादेकेन्द्रियाणामसञ्ज्ञिनां च अनाभोगम्।।१२९।। [मूल] बारसविहा अविरई, मणइंदियअनियमो छकायवहो । नव य कसाया किरिया पणवीसं पन्नरस जोगा ।। १३० ।। [व्याख्या] सुगमा। नवरं पञ्चानामिन्द्रियाणां षष्ठस्य च मनसः स्वस्वविषये प्रवर्तमानस्य यदनियमनम् अनियन्त्रणम्। तथा योगा पञ्चदश ते च पूर्वं तृतीयद्वारे व्याख्याताः सन्ति । । १३० ।। अथैतानुत्तरहेतून् पृथिव्यादिषु प्रतिगुणं योजयन्नाह
तु।
आभिग्गहियं किल दिक्खियाण, अणभिग्गहं तु इयराण । गुट्ठामाहिलमाईण, जं अभिनिवेसियं तं संसइयं मिच्छत्तं, सासंका जिणवरुत्ततत्तेसु । विगलिंदियाण जं पुण, तणाभोगं तु निदिट्ठे । ( नवतत्त्वभाष्यम् - १०१ )
[मूल] अणभोगं मिच्छत्तं, फासिंदिच्छकायअविरईउ य । कम्मोरलतम्मिस्सा, अनरित्थि कसायतेवीसा ।। १३१ ।। इय चउतीसं हेऊ, इगिंदिपणगंमि मिच्छगुणठाणे । वेउव्वियतम्मिस्सयजुत्ता छत्तीस वी मरुसु ।। १३२ ।।
७५
[व्याख्या] नवरं वेउव्वित्यादि । वैक्रियतन्मिश्रद्वयसहिता पूर्वोक्तैव चतुस्त्रिंशद्वादरवायूनाम्, वैक्रियलब्धिमतां षड्विंशद्भवन्ति वैक्रियलब्धिरहितानां तु पूर्वोक्तैव चतुस्त्रिंशदिति । । १३१ ।। १३२ ।।
[मूल] कम्मइगा पुण सासणभावे भूदगवणाण इगतीसं । चउतीसा उ हिच्चा उरलं फासिंदि मिच्छं च ।। १३३ ।।
[व्याख्या] सुगमा ।। १३३ ।।
[मूल] नणु हेऊ उदियच्चिय, भन्नंती कम्मबंधिणो तो किं । इगबितिचउरमणाण वि, अत्थि हु हासाइणं उदओ ।।१३४।।
[व्याख्या] ननु कर्मबन्धहेतवः सर्वेऽपि उदयप्राप्ता एव सन्तः कर्माष्टकबन्धनिबन्धनत्वेन भण्यन्त इति, तत्किं एकेन्द्रियाणां वक्ष्यमाणानां च विकलामनसामपि हासाद्युदयः समस्ति ? इत्याशङ्क्याह
=
पदं टीकागतगाथायां न दृश्यते ।
अत्र प्रपूरितोऽयं पाठः । पञ्चस्वप्येकेन्द्रियादिषु = पृथिव्यप्तेजोवायुवनस्पतिकायेषु, मिथ्यात्वगुणस्थानवर्तिष्वेताः चतुस्त्रिंशदुत्तरहेतूनां भवन्ति । तद्यथा - अनाभोगं मिथ्यात्वमेकम्, स्पर्शनेन्द्रियषट्कायवधरूपा सप्तविधाविरतिः कार्मण औदारिकतन्मिश्ररूपाः काययोगास्त्रयः, पुरुषस्त्रीवेदवर्जास्त्रयोविंशतिकषायाश्चेति ।
मूले चउवीसा इति पाठो दृश्यते ।
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207