Book Title: Mahaviras Word
Author(s): Walther Shubring
Publisher: L D Indology Ahmedabad

Previous | Next

Page 224
________________ Dhuyam. 611 2 1 11 III IV 3 Walther Schubring's 1910 edition of the Acarânga-Sutra (Ayār'anga-suttam) obujjhamane iha māṇavesu āghai se nare jass' imão jāio savvao supaḍilehiyão bhavanti, agghai se nāņam aṇelisam se kiṭṭai tesi samuṭṭhiyāṇam nikkhitta-daṇḍāṇam samāhiyāņam pannāṇamantāṇam iha mutti-maggam. evam p' ege mahā-vīrā viparakkamanti, pāsaha ege avasiyamāṇe aṇatta-panne. se bemi: se jahā vi kumme harae vinivittha-citte pacchanna-palāse ummugam se no labhai. bhañjaga 90 iva samnivesam no cayanti, Jain Education International evam p' ege anega-rūvehim kulehim jāyā rūvehim satta kaluṇam thaṇanti, niyāņo te na labhanti mokkham. aha päsa tehim-tehim" kulehim āyattāe jāyā gandi adu vā koṭṭhi rāyamsi, avamāriyam kāṇiyam jhimmiyam c'eva kuniyam khujjiyam tahā, uyarim ca păsa muttim ca suniyam ca gilāsiņam vevayam pidha-sappim ca silivaim mahu-mehiņam solasa ee rogā akkhāyā aṇupuvvaso. aha nam phusanti āyankā phāsā ya asamañjasā. maraṇam tesim sãpehāe uvavāyam cavaṇam ca nacca 93 paripagam ca sãpehae tam suṇeha jahā-tahā. santi pāṇā andha tamamsi viyahiyā. tām eva saim asaim aiyacca uccâvae phase paḍisamveei. buddheh' eyam paveiyam. santi pāṇā vāsaga rasaga udae udaya-carā āgāsa-gāmiņo - pāṇā pāṇe kilesanti: pasa loe mahab-bhayam. bahu-dukkhā hu jantavo: sattā kāmehim māṇavā." abalena vaham gacchanti sarirena pabhangurena; atte se bahu-dukkhe itī bāle pakuvvai;95 ee roge bahu naccā āurā pariyāvae. 27 For Private Personal Use Only 5 10 15 20 25 30 205 www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318