Book Title: Mahaviras Word
Author(s): Walther Shubring
Publisher: L D Indology Ahmedabad

Previous | Next

Page 233
________________ 214 Mahävira's Words by Walther Schubring - Appendix 1 Vimoho. 5 evam jāņejjā: 'uvāikkante khalu hemante, gimhe padivanne', ahāparijuņņāim vatthāim paritthavejjā, ahā-parijuņņāim vatthāim paritthavettā adu vā s'antar'uttare adu vā oma-celie adu vā ega-sāde adu vā acele lāghaviyam āgamamīņe tave se abhisamannāgae bhavai. jah' eyam bhagavayā paveiyam, tam eva abhisameccā savvao savvayāe samattam eva samabhijāniyā. jassa ņam bhikkhussa evam bhavai : 'puttho khalu aham amsi, nâlam aham amsi siya-phāsam ahiyāsettae' — se vasumam savvasamannāgaya-pannāņeņam appāņeņam kei akaraņāe kutte, 8 4 2 tavassiņo hu tam seyam jam s' ege viham āie. tatthâvi tassa kāla-pariyāe, se vi tattha viyanta-kārae. icc-eyam vimoh'āyayaņam hiyam suham khamam nisse yasam 12s āņugāmiyam-ti bemi. 51 15 je bhikkhū dohim vatthehim parivusie pāya-taiehim, tassa ņam no evam bhavai: 'taiyam vattham jāissāmi'. se ahêsaņijjāim vatthāim jāejjā ... (like 35,-36, without adu vā s'antar'uttare, and tassa bhikhussa instead of vattha-dhārissa) evam bhavai: 'puttho abalo aham amsi, nâlam aham amsi gih'antara-samkamaņam bhikkhāyariyam gamaņāe', 'se evam vayantassa paro abhihadam asaņam vā 4 āhatņu dalaejjā; se puvvām eva āloejjā: "āusanto gāhāvai! no khalu me kappai abhihade asaņe vā 4 bhottae vā pāyae vā anne vā taha-ppagāre.” jassa ņam bhikkhussa ayam pagappe: ‘aham ca khalu padinnatto apaļinnattehim, gilāņo agilāņehim abhikankha sāhammiehim kiramāṇam veyāvadiyam sāijjissāmi, aham câvi khalu apaļinnatto padinnattassa agilāņo gilāṇassa abhikankha sāhammiyassa kujjā veyāvadiyam karaṇāe : 'āhatļu parinnam ānakkhessāmi āhadam ca sāijjissāmi, lā. p. ā. ā. ca no s., Pā. p. no ā. ā. c. s., ^ā. p. no ā. ā. c. no s.', - evam 25 36 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318