Book Title: Mahaviras Word
Author(s): Walther Shubring
Publisher: L D Indology Ahmedabad

Previous | Next

Page 232
________________ Vimoho. 82 5 'asaņam vā... (like 3225-332) param' āḍhāyamīṇāe -tti bemi. 'dhammam āyāṇaha paveiyam māhaṇeņa maimayā'. samaṇunne samaņunnassa 'asaņam vā... (like 3225-33, without no) param ādhāyamīne' tti bemi. 3 1 2 Walther Schubring's 1910 edition of the Acarânga-Sutra (Ayār'anga-suttam) 4 1 majjhimeņam vayasā vi ege sambujjhamāṇā samuṭṭhiyā socca vai mehāviņam paṇḍiyāṇam nisāmiyā. samiyae dhamme ariehim paveie. te aṇavakankhamāṇā aṇaivāemāṇā aparigghamīņā no pariggahāvanti. savvavanti ca nam logamsi — nihāya daṇḍam pāṇehim pāvam kammam akuvvamāņe esa maham aganthe viyāhie. oe juimassa kheyanne uvavāyam cavaṇam ca naccā; āhārôvacayā dehā parīsaha-pabhangurā. Jain Education International 122 pāsah' ege savv'indiehim parigilāyamāṇehim oe; dayam dayai je samnihāṇa-satthassa kheyanne. se bhikkhū kālanne balanne māyanne khaṇanne vinayanne samayanne 'pariggaham amamāyamine' kāle 'nutthai apaḍinne duhao 'chitta niyai'. 3 tam bhikkhum siyaphāsa-parivevamāṇa-gāyam uvasamkamittu gāhāvai būyā: “ausanto samaṇā! no khalu te gama-dhammā ubbāhanti ?" "ausanto gāhāvai! no khalu me gama-dhammā ubbāhanti, siyaphāsam ca no khalu aham samcaemi ahiyāsettae. no khalu me kappai agani-kāyam ujjālettae vā pajjālettae vā, kāyaṇ āyāvettae vā payāvettae vā, annesim vã vayaṇão." siya s' evam vayantassa paro agani-kāyam ujjālettā pajjālettā kāyam āyāvejjā vā payāvejjā vā. tam ca bhikkhu paḍilehae āgamettā āṇavejjā aṇāsevaṇāetti bemi. je bhikkhu tihim vatthehim parivusie paya-cautthehim, tassa nam no evam bhavai: 'cauttham vattham jāissāmi'. se ahêsanijjāim123 vatthāim jāejjā, aha-pariggahiyāim vatthāim dhārejjā, no dhovejjā no raejjā, no dhoya-rattāim vatthāim dhārejjā, apaliuñcamāṇe.124 gām'antaresu omacelie. eyam khu vattha-dhārissa samaggiyam. aha puna 35 For Private Personal Use Only 5 10 15 20 25 213 www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318