Book Title: Mahaviras Word
Author(s): Walther Shubring
Publisher: L D Indology Ahmedabad

Previous | Next

Page 236
________________ Walther Schubring's 1910 edition of the Ācārârga-Sūtra (Āyār'anga-suttam) 217 Vimoho. 5. majjhattho nijjarā-pehi samāhim aņupālae; anto bahis viosajja ajjhattham suddham esae. 6. jam kimc' uvakkamam jāņe āu-kkhemassa-m-appano, tass' eva antar'addhāe khippam sikkhejja pandie .132 7. gāme vā adu vā raņņe thandilam padilehiyā appa-pāņam tu vinnāya taņāim samthare muņi. 8. aņāhāro tuyațțejjā, puttho tatth' ahiyāsae,'" nâivelam uvacare māņussehĩ vi putthavam. 9. samsappagā ya je pāņā je ya uddha-m-ahecarā bhuñjante mamsa-soņiyam 134 na chane na pamajjae. 10. pāņā deham vihiņsanti — thāņāo na viubbhame, āsavehim vicittehim tippamāṇo 'hiyāsae. 11. ganthehim vicittehim āu-kālassa pārae; paggahiyataram c' eyam daviyassa viyāṇao: 12. ayam se avare dhamme Nāyaputteņa sāhie: āya-vajjam padīyāram vijahejjā tihā-tihā. 13. hariesu na nivajjejjā, thandilam muniyā sae, viosejja aņāhāro puttho tatth' ahiyāsae. 14. indiehim gilāyanto samiyam āhare muni, tahā'vi se agarahe acale je samāhie. 15. abhikkame padikkame samkucae pasārae kāya-sāhāranatthậe, ettham vã vi aceyane. 16. parikkame parikilante adu vā citthe ahā-yae, thāņeņa parikilante nisiejjā ya antaso; 17. āsīņe 'ņelisam maraṇam indiyāņi samirae. kol'āvāsam samāsajja vitaham pādur-esae, 18. jao vajjam samuppajje na tattha avalambae, tao ukkase appāņam, savve phāse ’hiyāsae. 19 ayam c'āyayatare siyā jo evam aņupālae: savva-gāya-nirodhe vi thāņão no viubbhame: 20. ayam se uttame dhamme puvva-tthānassa paggahe. aciram padilehittā vihare citthā māhane, 21. acittam tu samāsajja țhävae tattha appagam, vosire savvaso kāyam: 'na me dehe parisahā'. 39 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318