SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Dhuyam. 611 2 1 11 III IV 3 Walther Schubring's 1910 edition of the Acarânga-Sutra (Ayār'anga-suttam) obujjhamane iha māṇavesu āghai se nare jass' imão jāio savvao supaḍilehiyão bhavanti, agghai se nāņam aṇelisam se kiṭṭai tesi samuṭṭhiyāṇam nikkhitta-daṇḍāṇam samāhiyāņam pannāṇamantāṇam iha mutti-maggam. evam p' ege mahā-vīrā viparakkamanti, pāsaha ege avasiyamāṇe aṇatta-panne. se bemi: se jahā vi kumme harae vinivittha-citte pacchanna-palāse ummugam se no labhai. bhañjaga 90 iva samnivesam no cayanti, Jain Education International evam p' ege anega-rūvehim kulehim jāyā rūvehim satta kaluṇam thaṇanti, niyāņo te na labhanti mokkham. aha päsa tehim-tehim" kulehim āyattāe jāyā gandi adu vā koṭṭhi rāyamsi, avamāriyam kāṇiyam jhimmiyam c'eva kuniyam khujjiyam tahā, uyarim ca păsa muttim ca suniyam ca gilāsiņam vevayam pidha-sappim ca silivaim mahu-mehiņam solasa ee rogā akkhāyā aṇupuvvaso. aha nam phusanti āyankā phāsā ya asamañjasā. maraṇam tesim sãpehāe uvavāyam cavaṇam ca nacca 93 paripagam ca sãpehae tam suṇeha jahā-tahā. santi pāṇā andha tamamsi viyahiyā. tām eva saim asaim aiyacca uccâvae phase paḍisamveei. buddheh' eyam paveiyam. santi pāṇā vāsaga rasaga udae udaya-carā āgāsa-gāmiņo - pāṇā pāṇe kilesanti: pasa loe mahab-bhayam. bahu-dukkhā hu jantavo: sattā kāmehim māṇavā." abalena vaham gacchanti sarirena pabhangurena; atte se bahu-dukkhe itī bāle pakuvvai;95 ee roge bahu naccā āurā pariyāvae. 27 For Private Personal Use Only 5 10 15 20 25 30 205 www.jainelibrary.org
SR No.001561
Book TitleMahaviras Word
Original Sutra AuthorN/A
AuthorWalther Shubring
PublisherL D Indology Ahmedabad
Publication Year2004
Total Pages318
LanguageEnglish
ClassificationBook_English, Agam, Canon, & Philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy