Book Title: Madhyam Siddh Prabha Vyakaranam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ स्यैथे स्पध्दे, स्ये स्यावहे स्थामहे / भविष्यति भविष्यतः भविष्यन्ति, भविष्यसि भविष्यथ: भविष्यथ, भविष्यामि भविष्यावः भविष्यामः, मुक्तिभाजो भविष्यामस्तत्र कांक्षा यतोऽनघा // 48 // सप्तम्यर्थे क्रियातिपत्तौ / क्रियातिपत्तिः, एष्यति हेतुफलभावयोरतिपत्तौ क्रियातिपत्तिः / भूतेऽपि क्रियापतिश्चेत् // 49 / / क्रियातिपत्तिः स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम / स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि / अभविष्यत् अभविष्यताम् अभविष्यन्, अभविष्यः अभविष्यतम अभविष्यत, अभविष्यम् अभविष्याव अभविष्याम, उपाध्यायोऽभविष्यद्वाचनाऽभविष्यत् / 50 अदुरुपसर्गान्तरी णहिनुमीनानेः / दुर्व|पसर्गान्तरशब्दरपुर्णकारादिहिनुमीनानीनां नो णः, अन्तर्भवाणि / . // 51 // अकखाद्यषान्त पाठे वा / ने! णः प्रणिभवति प्रनिभवति / पा पाने // 52 / / श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादामदृश्यतिशदसदः शकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यछंशीयसीदं / शिति, पिबति पिबेत् पिबतु अपिबत् // 53 // एकस्वरादनुस्वारेतः / स्ताद्यशितो नेट / एते चेमेश्विश्रिडीशीयुरुक्ष्णुझुणुस्नुभ्यश्च वृगो वृङः /
Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134