________________ स्यैथे स्पध्दे, स्ये स्यावहे स्थामहे / भविष्यति भविष्यतः भविष्यन्ति, भविष्यसि भविष्यथ: भविष्यथ, भविष्यामि भविष्यावः भविष्यामः, मुक्तिभाजो भविष्यामस्तत्र कांक्षा यतोऽनघा // 48 // सप्तम्यर्थे क्रियातिपत्तौ / क्रियातिपत्तिः, एष्यति हेतुफलभावयोरतिपत्तौ क्रियातिपत्तिः / भूतेऽपि क्रियापतिश्चेत् // 49 / / क्रियातिपत्तिः स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम / स्यत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्यावहि स्यामहि / अभविष्यत् अभविष्यताम् अभविष्यन्, अभविष्यः अभविष्यतम अभविष्यत, अभविष्यम् अभविष्याव अभविष्याम, उपाध्यायोऽभविष्यद्वाचनाऽभविष्यत् / 50 अदुरुपसर्गान्तरी णहिनुमीनानेः / दुर्व|पसर्गान्तरशब्दरपुर्णकारादिहिनुमीनानीनां नो णः, अन्तर्भवाणि / . // 51 // अकखाद्यषान्त पाठे वा / ने! णः प्रणिभवति प्रनिभवति / पा पाने // 52 / / श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादामदृश्यतिशदसदः शकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यछंशीयसीदं / शिति, पिबति पिबेत् पिबतु अपिबत् // 53 // एकस्वरादनुस्वारेतः / स्ताद्यशितो नेट / एते चेमेश्विश्रिडीशीयुरुक्ष्णुझुणुस्नुभ्यश्च वृगो वृङः /