________________ महे // 39 / / द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः / // 40 // भूस्वपोरदुतौ / भुवः पूर्वस्यात स्वप उः / / 41 / / द्वितीयतुर्ययोः पूर्वी प्रथमतृतीयौ पूर्वस्य, बभूव बभूवतुः बभूवुः // 42 / / स्क्रसवभृस्तुद्रुश्रुस्रो wञ्जनादेः / स्रादिवर्जस्य स्कुश्च परोक्षाया व्यञ्जनादेरिट, बभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम, बभूव भरतो योगी // 43 // आशीः क्यात् क्यास्ताम् क्यासुस् क्यास् क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म / सोष्ट सीयास्ताम् सीरन्, सीष्ठास् सीयास्थाम् सीध्वम्, सीय सीवहि सोनहि / एतान्याशीः / भूयात् भूयास्ताम् भूयासुः, भूया: भूयास्तम् भूयास्त, भूयासम् भूयास्व भूयास्म, भूयासम् सर्वभावविद् / // 44 / / अनद्यतने श्वस्तनी / वय॑ति / / 45 / / श्वस्तनी ता तारौ तारस्, तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् / ता तारौ तारस, तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे / भविता भवितारौ भवितारः, भवितासि भवितास्थः भवितास्थ, भवितास्मि भवितास्वः भवितास्मः, भविता श्वो महोत्सवः / / 46 // भविष्यन्ती। वर्त्यति // 47 / / भविष्यन्ती स्थति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावस् स्यामस् / स्यते स्येते स्यन्ते, स्यसे