________________ 73 ऊऋदन्ता युजादिभ्यः, स्वरान्ता धातवोऽपरे // 1 // पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः / द्विविधोऽपि शकिश्चैव, वचिर्वीचिरिची पचिः // 2 // सिञ्चतिर्मुचिरतोऽपि पृच्छति, भ्रस्जिमस्जिभुजयो युजिर्यजिः / ध्वजिरुजयो निजिविजः, सञ्जिभञ्जिभजयः सृजित्यजी / / 3 / / स्कन्दिविद्यविद्लविन्तयो नुदिः; स्विद्यतिः शदिसदी भिदिच्छिदी / तुद्यती पदिहदी स्दिदिक्षुदी, .. राधिसाधिशुधयो युधिव्यधी // 4 // बन्धिबुध्यरुधयः क्रूधिक्षुधी, सिद्धयतिस्तदनु हन्तिमन्यती / आपिना तपिशपिक्षिपिच्छुपो, - लुम्पतिः सृपिलिपी वपिस्वपी // 5 // यभिरभियमिरमिनमितमिगमयः, कुशिरिशिरुशिलिशिदिशतिदशतयः / स्पृशिमृषतिविशतिदृशिशिष्लशुषय स्त्विषिपिषिविष्लकृषितुषिदुषिषुषयः / / 6 / / . श्लिष्यतिद्विषिरतो घसिवसती, राहतिर्लुहिरिही अनिड्गदितौ /