________________ 74 देग्धिदोग्धिलिहयो मिहिवहती, . नह्य तिर्दहिरिति स्फुटमनिट: // 7 // अपात् // 54 / / सिज्विदोऽभुवोऽनः पुस // 55 / / इडेत्पुसि चातो लुक् / चातिङ्कति स्वरेऽशिति, अपुः // 56 / ह्रस्वः / पूर्वस्य // 57 / / आतो णव औः / पपौ / / 58 / / इन्ध्यसंयोगात्परोक्षा / किद्वत्, पपतुः पपुः / / 59 / / सृजिशिस्कृस्वरात्वतस्तृजनित्यानिटस्थव आदिरिट वा / पपिथ पपाथ पपिव पपिम // 60 / / // 6 // गापास्थासादामाहाकः / कित्याशिष्येः, पेयात् पाता अपास्यत् // 61 // ध्रा गन्धोपादाने / जिघ्रति अजिघ्रत् // 62 / / धेघ्राशाच्छासो वा / सिचो लुप् परस्मै न चेट्, अघ्रात् // 63 // यमिरमिनम्यातः सोऽन्तश्च परस्ने / चारिसच आदिरिट् / // 64 / / इट ईति / सिचो लुक // 65 / / सः सिजस्तेदिस्योः / परादिरीत्, अघ्रासीत् // 66 // व्यञ्जनस्यानादे / लुक् // 67 // गहोर्जः / पूर्वस्य जञौ जब्रिथ जनाथ / // 68 // संयोगादेर्वाऽऽशिष्येरातः / यात् घ्रायात ब्राता / ध्मा शब्दाग्निसंयोगयोः, धमति अधमत अध्मासीत अध्मासिष्टाम् अध्मासिषुः अध्मासीः अध्मासिष्टं अध्मासिष्ट अध्मासिषं अध्मासिष्व अध्मासिष्म, दध्मौ ध्मेयात मायात् ध्माता ध्मास्यति /