Book Title: Madhyam Siddh Prabha Vyakaranam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 112
________________ 107 / / 14 / / ज्ञप्याषो जीपीप, ज्ञीप्सति जिज्ञपयिषति / / 15 / / वौ व्यञ्जनादेः सन्वाय्वः / इदुदुपान्त्यादय्वन्ताद् ब्यञ्जनादेः सन् क्त्वा च किद्वा, दिद्युतिषते दिद्योतिषते // 16 // मिमीमादामित्स्वरस्य सि सनि, मित्सति दित्सति धित्सति // 17 // रभलभशकपतपदामिः / शिक्षति लिप्सति पित्सति // 18 // अव्या. प्यस्य मुचेर्मोग्वा / मोक्षते मुमुक्षते वा चैत्रः / / 19 / / स्मृदृशः सनः आत्मने / दिदृक्षते सूस्मूर्षते / / 20 / / सञ्जेर्वा षणि षः ण्यन्तस्य, सिषञ्जयिषति सिसनिषति जिजविषति शिश्रावयिषति प्राणिणिषति . जुगुप्सिषते / / इति सन्नन्तप्रक्रिया / / . . . // 1 // यङन्ताः // // 1 / / व्यञ्जनादेरेकस्वराद भृशाभीक्ष्ण्ये यङ वा / भृशं अतिशयेन वा भवतीति // 2 / / आगुणावन्यादेः / पूर्वस्य, बोभूयते // 3 // अतिसूत्रिमूत्रिसूच्यशूोर्यङ् / अरार्यते / (योऽशिति लुक् व्यञ्जनात्) अरारांचक्रे बेभिदिता मोमूत्रिषीष्ट और्णोनुविष्ट / / 4 / / गत्यर्थात् कुटिले // 5 // मुरतोऽनुनासिकस्य पूर्वस्य / चंक्रम्यते // 6 / / गलुपसदचरजपजभदंशदहो गये / / 7 / / ग्रो यङि रो ल: / जेगिल्यते लोलुप्यते 'सासद्यते // 8 // चरफलां पूर्वस्य मुरन्तः ॥९॥ति चोपान्त्यातोऽनोदुश्वरफलां / चाद् यङि, चञ्चूर्यते पम्फुल्यते

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134