Book Title: Madhyam Siddh Prabha Vyakaranam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 127 पत्यादिभ्यः / कर्मा पादाने, असनं वसनं निर्झरणः / 229 / करणाधारे / लिखति अनयेति लेखनी, शेतेऽस्मिन्निति शयनं // 230 // पुन्नाम्नि घः / करणाप्रणयः प्रत्यक्षः शरः भवः प्रयरः / 231 / / व्यञ्जनात् घञ् / वेदः रागः / / 232 / / प्राक्काले तुल्यकर्तके धातोः क्त्वा / कृत्वा दत्त्वा जित्वा भुक्त्वा लब्ध्वा / 233 / अनञः इत्वो यप् / समासे, प्रकृत्य प्रणम्य प्रणिप्रत्य विधाय / / 234 / / ज्यश्च / यपि न य्वत, चाद्वे:, प्रज्याय प्रवाय / . // 235 / / क्रमः क्त्वि वा / दीर्घः, क्रान्त्वा क्रन्त्वा // 236 / / ऊदितो वेट क्त्वः / क्रमित्वा / / 237 / / जनशो न्युपान्त्ये तादिः / क्त्वा कित वा, रंक्त्वा रक्त्वा विरज्य नंष्ट्वा नष्ट्वा // 238 / / ऋत्तुषमृषकृशवश्चयफः / सेट् क्त्वा वा कित्, न्युपान्त्यथफः, श्रथित्वा श्रन्थित्वा तृषित्वा तर्षित्वा / क्त्वा सेट न कित्, देवित्वा // 239 / / क्षुधक्लिशकुषगुधमृडमृदवदवसः / कित्, क्षुधित्वा // 240 // लघोर्यपि / न गेलुंक / प्रशमय्य प्रतिपाद्य / / 241 // हाको हिः / हित्वा विहाय / / 242 / / यपि / हनिमनिवनतितनादेलक, निहत्य अवमत्य वितत्य / 243 / यमिरमिनमिगमीनां वा / लुक / विरम्य विरत्य / // 244 // अन्यथैवंकथमित्थमः / कृगोऽनर्थकात्रुणम्,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/3d8db4ee2611a2ed6773b3cbce8d78c7386f7ed00cafd7051b866ad7bb3fafdd.jpg)
Page Navigation
1 ... 130 131 132 133 134