Book Title: Madhyam Siddh Prabha Vyakaranam
Author(s): Jinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ 115 . क्रियात्तिपत्ति., दृष्टोऽभवष्यदभोक्ष्यत // 11 // क्षेपेऽपिजानोर्वर्तमाना / अपि जन्तून् हिनस्ति धिग् गर्दामहे / / 12 / / कमि सप्तमी च बा / क्षेपे, कथं मांस भक्षयेत् भक्षयति वा धिगन्याय्यमेतत् / .. // 13 / / अश्रद्धामर्षेऽन्यत्रापि / न संभावयामि तत्रभवानदत्तं गृह्णीयाद्ग्रहीष्यति वा / / 14 / जातुयद्यदायदौ सप्तम्यश्रद्धामर्षे // 15 / / क्षेपे च यच्च यत्र / / 16 / / सप्तम्यताप्योर्बाढे // 17 / / सतीच्छार्थाद् / अपि संयतः सन्नकल्प्यमिच्छेत् // 18 // इच्छार्थसप्तमीपञ्चम्यौ / तपस्यतु तपस्येद्वा भवानितीच्छामि / // 19 // स्मे पञ्चमी प्रैषानुज्ञावसरे / औज़मौहुत्तिके, उपरि मुहूर्तस्य करोतु स्मकटं // 20 // अधीष्टौ स्मे / रक्ष स्मानुव्रतानि // 21 // शक्ता] कृत्याश्च / चात्सप्तमी, वहेच्छेदसूत्रं भवान् वाह्यं भवता वा 3 // 22 // मायद्यतनी / मा च भूत्कोऽपि दुःखितः // 23 // सस्मे शस्तनी च / करोन्मा स्म वधं, मा. कार्षीरहांसि // 23 // धातोः सम्बन्धे प्रत्ययाः / गोमानासीत् // 25 // भृशाभीक्षण्ये हिस्वौ यथाविधि तध्वमौ च तद्युष्मदि / अधीष्वाधीष्वेत्भेवायमधीते 1 // 26 // प्रचये नवा / अधीष्वेत्यधीध्वे / / इति विभक्तिव्यवस्था / इत्याख्याप्रकरणम् // .
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/be39122bdaa3050799304ede2e07f4489a11ced18963db9cdf2af2ad417d139f.jpg)
Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134