Book Title: Laghu Siddhant Kaumudi Part 02
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 641
________________ ६३८] सिद्धान्तकौमुदी। [तद्धितेषु स्वार्थिकमन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । प्राशिता गावोऽस्मिमिति प्राशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । प्रलं कर्मणे अलङ्कर्मीणः । अलम्पुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वाथिकाः प्रत्यया नित्यमिष्यन्ते'। 'तमबादयः प्राक्कनः । म्यादयः प्राग्वुनः। प्रामाअलम्पुरुष एभ्यः अध्युत्तरपदाच स्वार्थे खः स्यादित्यर्थः । अषडक्षीणो मन्त्र इति । मन्त्रणं मन्त्रः । रहसि राजतदमात्यादिभिः युक्तिभिः क्रियमाणं निधोरणम् । अविद्यमानानि षड् अक्षीणि श्रोत्रेन्द्रियाणि यस्मिन्निति बहुव्रीहिः । 'बहुव्री हौ सक्थ्यक्ष्णोः' इति षच् । तदन्तादनेन स्वार्थ खः। द्वाभ्यामेवेति । पुरुषाभ्यामिति शेषः । आशिता इति । 'अश भोजने' इत्यस्माद् ‘ाशितः कर्ता' इति ज्ञापकाकर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कर्मीण इति । 'र्यादयो ग्लानाद्यर्थे' इति चतुर्थीसमासात्खः, टिलोपः । अलम्पुरुषीण इति । अलं पुरुषायेति विग्रहः । मातृभोगीण इत्यादाविव अषडक्षीणादौ णत्वम् । ‘पदव्यवायेऽपि' इति निषेधस्तु न, पदे परतो यत्पदं तेन व्यवाये इत्याश्रयणात् । ईश्वराधीन इति । 'यस्मादधिकम्-' इति ईश्वरशब्दात्सप्तमी । शौण्डादित्वादधिशब्देन समासः। ततः स्वार्थे खः । 'समर्थानाम्-' इत्यतो वाग्रहणानुवृत्त्या अस्य खस्य वैकल्पिकत्वभ्रमं वारर ति नित्योऽयं ख इति । उत्तरेति । 'विभाषाच्चेः-' इत्युत्तरसूत्रे 'समर्थानाम्-'इल तो वाग्रहणानुवृत्त्यैव सिद्धे विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञा यत इत्यर्थः । नचैवं सति आशिता गावोऽस्मिन्निति, अलं कर्मण इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम् , तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवा म्यप्रायत्वात् । प्रसङ्गादाह अन्येऽपीति । इण्यन्त इति । भाष्यकृतेति शेष । तमबादयः प्राकन इति । 'अतिशायने तमप्-' इत्यारभ्य 'अवक्षेपणे कन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । ज्यादयः प्राग्वुन इति । 'पूग ज्योऽयामणीअषडक्षीण इति । अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिः । अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते । 'बहुव्रीही सक्थ्यक्ष्णोः-' इति षच्, तदन्तादनेन खः । मन्त्रो मन्त्रणम् । आशितंगवीनमिति । आपूर्वादश्नोतेः 'आशितः कत' इति ज्ञापकाकर्तरि क्तः, ण्यन्तात्कमणि वा । उभयापि प्रभूतयवसमिति फलितोऽर्थः । अलंकर्मीण इति । अलंकर्म अलंपुरुषेति 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' इति समासः । अलंपुरुषीण इति । प्रतिमल्लादिः । ईश्वराधीन इति । अधिश दः शौण्डादिरित्युक्तम् । तमबादय इति । 'अतिशायने तमप्-' इत्यादयः । पाकन इति । 'अवक्षेपणे कन्' इति विहितात् । ज्यादय इति । 'पूगाभ्यो ग्रामणीपूर्वात्'

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716