Book Title: Kupdrushtant Vishadikaranam Author(s): Chandreshakharvijay Publisher: Kamal Prakashan Trust View full book textPage 7
________________ कूपदृष्टान्तविशदीकरणं (६१) एकादशी गाथा. (६२) जिनपूजासम्बन्धी आरम्भोऽनारम्भ एव मन्तव्यः, असदारम्भनिवृत्त्यंशप्राधान्यात्.. (६३) कर्कशवेदनीयादिसम्बन्धिनो भगवतीसूत्रालापकाः.. ૬૯ ૬૯ ७० (६४) अनिवर्तनीयाशुभानुबन्धं कर्कशवेदनीयम्, इतरत्तु अकर्कशवेदनीयम् ... ૭૨ (६५) वैमानिकादिषु अकर्कशवेदनीयनिषेधः, विशिष्टविरतिपरिणामजनितऽशुभानुबन्धापनयनापेक्षया ..... 93 (६६) 'ज्ञेया सकामा यमिनाम्' इत्यादिप्रौढिवादा उत्कृष्टनिषेधपराः ૭૫ (६७) द्वादशी गाथा... (६८) ध्रुवबन्धिपापबन्धो न द्रव्यस्तवीयहिंसाजन्योऽपि तु स्वहेतुजन्यः (६९) द्रव्यस्तवे हिंसासकाशात्पापप्रकृतिषु अल्पभागः, भक्तिसकाशाच्च पुण्यप्रकृतिषु बहुभाग इति पूर्वपक्ष: ७८ (७०) द्रव्यहिंसा आकेवलिनमवर्जनीया. ७८ ८० ૮૧ ૮૨ ८३ ८४ (७१) ध्रुवबन्धादिप्रक्रिया ..... (७२) ध्रुवबन्धिनीषु भङ्गत्रयम् सादिसान्तः, अनादिसान्तः, अनाद्यनन्तश्च. (७३) साद्यनन्तभङ्गकस्य असम्भवः . (७४) 'पूजासमाप्तौ प्रणिधानं कर्त्तव्यं' इति पञ्चाशकपाठानुसारेण पूजा प्रणिधानादिरहिता सिद्धयेत्.. (७५) त्रयोदशी गाथा (७६) पुष्पादिना द्रव्येण स्तवो द्रव्यस्तवः, न तु अप्रधानः स्तवो द्रव्यस्तवः (७७) 'स्तव 'पदविचारणा. (७८) आलङ्कारिकमतनिरूपणम् . (७९) प्रणिधानाद्यभावेन द्रव्यस्तवत्वं न, तुच्छत्वेनाप्राधान्यरूपद्रव्यत्वापत्तेः. (८०) प्रणिधानाद्याशयपञ्चकप्रतिपादकः षोडशकपाठः . (८१) अपूर्वत्वप्रतिसन्धानविस्मयादिभिः जिनपूजा प्रधानद्रव्यस्तवरूपा, अन्यथा तु विपरीता . (८२) चैत्यवन्दनान्ते प्रोक्तं प्रणिधानं विशिष्टतरं, पूजाकाले तु सामान्धं प्रणिधानमस्त्येव (८३) 'अन्ते प्रणिधानं विशिष्टतरं ' इति प्रतिपादकः पञ्चाशकपाठः (८४) जय वीयराय' सूत्रात्मकं प्रणिधानं बोधिप्रार्थनावत् न निदानं. (८५) उचितावस्थायां प्रकृतं प्रणिधानमुचितमेव. (८६) तीर्थंकरत्वप्रार्थना औदयिकभावांशे निदानम्, न तु क्षायिकभावांशे .. (८७) ‘जयवीयराय' इत्यादि प्रार्थनासूत्रं प्रमत्तसंयतान्तस्य जीवस्योचितम्, निरभिष्वङ्गताहेतुत्वात्. (८८) दशाश्रुतस्कन्धादिषु तीर्थकरत्वप्रार्थनाप्रतिषेध औदयिकभावांशमपेक्ष्यैव. (८९) तीर्थकरत्वविभूतिरपि अकाम्या . (९०) निरभिष्वङ्गं तीर्थकरत्वप्रार्थनं अदुष्टम्. (९१) व्यधिकरणहेतुनाऽपि साध्यसिद्धिः .. ૭૬ 66 .८४ ८४ ૮૬ ૮૬ ८७ ૮૯ ૮૯ ८० ८० ૯૧ ૯૨ ८३ ૯૪ .८५ ૯૬ ૯૭ ८८ (१०१) प्रश्न: - औदयिकक्षायिकभावद्वयनिरपेक्षा तीर्थकरत्वप्रार्थना किंस्वरूपा ? (१०२) उत्तरं:-औदयिकभावप्रार्थनाविशिष्टा प्रार्थना निदानं, क्षायिकभावप्रार्थनाविशिष्टा तु अनिदानम् . (१०३) जातिरव्याप्यवृतिरपि अनेकान्तवादे सम्भवति. ......८८ १०३Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 106