Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
PAAAAAAAAAAAAAnandJAALAARUARNALANDA.MAAL
WITTERTYRITYYYYARIYARHYTENA
।
सांसारीभिरविद्याभिराक्रान्तो यो न जातुचित् ।
रात्नाकरीभिरूमीभिरन्तरीप इव स्फुटः॥४॥ संसारतमसः पारे पारातीतस्य यो विभुः।
अपारस्यापि पयसः पारे पाथोरुहं न किम् ॥५॥ अप्यप्रिये प्रियगिरः प्रियकारकस्य
धाता ससर्ज रसनां च मनश्च यस्य। द्रव्येण गुल्यमृदुना विगलन्मलेन
तस्मै नमो हृदयरञ्जनसज्जनाय ॥६॥ व्यक्तीभवेत्सुजनलोकगुणोऽस्फुटोऽपि ___ यस्यातिभीमविपरीतचरित्रदृष्टया। पथ्या फलान्मधुरिमेव गुणो जलस्य
सत्कार्य एव स खलः सुजनोपकारी ॥७॥ देशः पेशललक्ष्मीकः क्लेशलेशविवर्जितः।
श्रीषुरासाण इत्याख्यः प्रख्यातो विषयान्तरे ॥८॥ परिपाकगलवृन्तैः खर्जूरीफलसञ्चयैः । ।
सन्ति दुस्सचरा यत्र नगरोषान्तभूमयः ॥९॥ दुर्बलश्रुतयस्तुङ्गस्कन्धा रोषान्धचेतसः ।
वक्रानना वाजिनः स्युर्न राजानः कदाचन ॥१०॥ उच्चैःश्रवस्सजातीया अनुच्चैःश्रवसो हयाः।
साधीयःसाधनं यत्र राज्ञामेकं जयश्रिये ॥११॥ अक्षोडमुख्यखाद्यानि धान्यानीव पदे पदे।
अटन्ति यत्र किं तत्र वर्णयामो महोर्वराम् ॥१२॥ १. "सर्वशस्या भूमहोर्वरा' का.हं. प्रत्योः टि. । “सर्वशस्या भूः" इति मां. टि. ॥
-
-- IITTAMITनमानITAR
-
Y
HAAN
MPITITIVITY
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96