Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्थानाय स्पृहयामि, तद्भज शुभे ! भूभामिनीभोगिनं संप्रत्येकनृपं चिरादकबरं येनासि न व्याकुला ॥११३॥ ध्रुवं द्विषामेव चकोरचक्षुषां
निःश्वासवातेन तनीयसेरितः ।
कृपापरत्वेन सुखीकृताङ्गिनः
प्रतापदीपस्तव दीर्घसंस्थितिः ॥११४॥
उद्वासितद्वेषिपुरोद्गतेषु सुप्राभावं कुरुषे तृणेषु । त्वत्स्पर्द्धयेव त्वदरातिभिस्तु
दुरापता दन्तधृतैः कृता तैः ॥११५॥ अस्मिन भिल्लातकरसमभिज्ञानमादौ व्यधास्य
नो चेद्रोहिण्युदितधिषणा तर्हि कस्मादवाप्स्यत् । चन्द्रं कान्तं विशदयशसा श्रीहमाऊसुतस्य
श्वेतीभावं जगति गतवत्येकराज्याधिभर्तुः ॥ ११६ ॥ जगद्गुरूभूय जगत्त्रयीपति
भवांश्च हिंसादि निराकरोत्यलम् । जनेषु भीस्तत्र तवैव भूयसी यस्मादनाज्ञाफलसन्निकृष्टता ॥ ११७ ॥
आदेश्यमात्मीयमिहैव सर्वं
नियोज्य जातश्चरितार्थ ईशः ।
प्रवर्त्तयन् साधुवदेष' भूपः
परां धुरामुद्वहतीशभक्तेः ॥११८॥
१. ० संस्थितः मु. ॥ २. ०बदेव कां. हं. मु. ॥ ३. ०भक्ते कां. हं. मु. ॥
५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96