Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
माधानकारका पालामा कपालमा
शेषूजी-पाहडी-श्रीमद्दानिआरा भवन्त्वमी । आयुष्मन्तः साहिजाता मूर्तिभेदा इवेशितुः ॥११९॥ त्रिष्वपि प्रकृतिबन्धुरबन्धु____ष्वग्रजोऽस्य नृपतेः पदयोग्यः । चन्द्र-दीप-दिनपत्रिकमध्ये
भानुरेव भुवनेऽधिकतेजाः॥१२०॥ भूयस्तरां परिचितेर्विदितस्वभावः
स्वामी नृणामयमयाचि मया कृपार्थम् । श्रीवाचकेन्द्रसकलेन्दुगुरुप्रसादा
दुत्पन्नबुद्धिविभवाद्धृतधाष्टयकन ॥१२१॥ यान् सांप्रतं भरतसाधुषु लब्धसीमान्
दृष्ट्वा श्रुतान् श्रवणलोचनयोर्विवादम्। निन्ये स्वयं परिसमाप्तिमसौ महीशः
सत्सङ्गतावतितरां रसिकस्वभावः ॥१२२॥ श्रीयुक्तहीरविजयाभिधसूरिराजां
तेषां विशेषसुकृताय सहायभाजाम् । जन्तुष्वमारिमदिशधदयं दया
स्तत्पुण्यमानमधिगच्छति सर्ववेदी ॥१२३॥ जालच्युतस्तिमिगणस्तिमिभिर्मिमेल
पोतांश्चुचुम्ब खगवृन्दमपास्तपाशम् । सूनोपनीतसुरभीकुलमोर वेगाद्
यत्तद्विभितममुष्य कृपालुमूर्तेः॥१२४॥ १. स्तनो० कां. हं. । स्तन्यो० मु.॥ २. “प्राप' टि. मां. ॥
.
परा
H
T TARAMITRAMAMMALLAslamin
AAJLA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96