Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ . सार्वभूमिः सहस्राक्षो भूपतिर्लोकपालकः। जगद्गुरुः स्याहिसाहिः चिरं जीयादकब्बरः ॥२॥ हमाऊनन्दनो नंद्य (नन्द्यात्/ऽनिन्द्यः?) कुलध्वजः कुलवर्धनः । मुद्करो मुद्गलश्रेष्ठो मान(नु)नीमदनोपमः ॥३॥ राजराजोऽसुरज्येष्ठो नरनेता नरप्रभुः। नरसं(सिं)घो नरवीरश्च नरो नवलनागरः (?) ॥४॥ नरोत्तमो नराद्भूतो नरपालो नराधिपः। नरचन्द्रो नरेन्द्रस्तु नरनाथो महीधवः ॥५॥ कलाकरः कलासिन्धुः कलिगांन (?) कविप्रियः । कलिकृत् कमलाकान्तः कलिकाले कलाधिकः ॥६॥ खड्गखेटक कोदण्ड-धारी खलविनाशकः । ख(ष)इदर्शनमि(म)ताभिज्ञः खरदीध(धि)तिभिक्तिव(कृ)त् ॥७॥ गङ्गासक्तो गां(गा)नरक्तो गोरक्षो गोहितंकरः । गोवर्धनधराधीशो गुरुभक्तो गुरुप्रियः॥८॥ घनाघनघटाटोपा-नुकारिगजकेलियुक् । रथघण्टरणत्कारो रणरङ्गेऽतिकोविदः ॥९॥ चारुनेत्रश्चारुवर्ण-श्चारुरूपश्चराचरे । चारवेषश्वारुचन्द्रः चारुचातुर्यबन्धुरः ॥१०॥ छात्रधारो (छत्राधारः) छत्रपति-श्छामरक्षाकरोऽपि च । छन्दोलक्षणवित् प्राज्ञः पण्डितः पाकशासनः ॥११॥ जलकेलिप्रियो नित्यं जाह्नवीजलपां(पा)नकृत् । झषादिजालविच्छेदी रूपवान् नागरीप्रियः ॥१२॥ अवल्लीया जहांगीरो जलालदीन महम्मदः । अकबरो(रः) पातिसाहि - रव्याद्वो धर्मनन्दनः ॥१३।। जगत्प्रभुजंगच्चक्षु-जगत्त्राता जगत्पिता। जगद्वन्द्यो जगद्ध्येयो जिष्णुर्जीवदयापरः ॥१४॥ तिलको बाबरे वंशे सुरत्राणो महर्द्धिकः । नीतिकृत् सुकृती रंगी शोभनव्यवहारकृत् ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96