Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
लन्नामला
TITANT
LiamkanAM
पारीक्षिको दिव्यदृष्टिः सर्वसंग्रहकारकः । चतुरङ्गचमूनेता त्राता वेत्ता विदांवरः ॥१६॥ पुराणभारतश्रोता वेदोक्तप्रमाणकृत् (?)। हिन्दुस्थानप्रभुश्रेष्ठो योगे(गी)न्द्रजनवल्लभः॥१७॥ सर्वसत्त्वहितः श्रीदः श्रीकरः सर्वकामदः । शरण्यः शंकरीनाथः स्वामी परमशक्तिप(? भृत्?) ॥१८॥ जगत्श्रेष्ठः सर्वव्यापी श्रीनिवासः सखार्णवः । सर्वधर्मनिवासश्च सर्वदृष्टिः सदाशिवः॥१९॥ तत्त्वमूर्ती रसज्ञश्च नित्यधर्मो नरोत्तमः। ब्रह्मबिम्बप्रकाशात्मा विघ्नहारी प्रियंवदः ॥२०॥ क्षेत्राधीशः क्षेत्रपालो निर्विकारो महामतिः । वीरः प्रामाणिको धीरो सकलकरवर्जकः ॥२१॥ निर्भयो ज्ञानभक्तश्च विनोदी विनयात्मकः। रविभक्तो विलासी च सादरो जनवल्लभः ॥२२॥ नवरोजमहाकारी रविवारतपस्तपी । वैरिसाहिकृतोद्वेगो गिरिभंजनसत्पथि (?) ॥२३॥ हिन्दुस्थानकृतस्थानो नित्यसिद्धोपसेवितः। वृद्धसिद्धो महाबुद्धो बुद्धिबोध(धि)तहिंसकः ॥२४॥ मांसाहारा(र)निषेधी च सुरापाननिवारकः । कृपापकर (करः) कृपासिन्धु-दर्दानदानेश्वरो(रः) परः ॥२५॥ सकलत्रो जगन्मित्रः (त्रं), राज्यधोरी कलाकविः। क्षेत्रजः खड्गपाणिश्च क्षत्रपो वैरिसूदनः ॥२६॥ क्षेत्रज्ञा(ज्ञः) क्षेत्रजो विद्वान् भूतनाथः सुहृज्जनः । दुर्गदुर्गाधिपो दाता भोक्ता य(अ) ऽसुरसेवितः ॥२७॥ सिद्धिदो ऋद्धिदो राजा रंकपालः प्रजापतिः। धनदो धनहारी च पापभीरुः पराक्रमी ॥२८॥ शंकरः शान्तिदो वृद्धः स्तंभनो मोहनस्तथा । क्षोभनो जम्भनो बोद्धा शान्तः क्षान्तो जितेन्द्रियः ॥२९॥
ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96