Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
MAKAALAAMRALIAARI
.
धनपालः प्रजाकांक्षी निष्पापः चं(च) कलानिधिः।। भाग्यवान् भैरवो भोगी धनभोक्ता प्रियंवदः ॥३०॥ ... आप्तभक्तः शास्त्रवेत्ता शतानीकः शतव्रतः। शीलधारी धराधीशो धीधनो धीसखो धनी ॥३१॥ धात्रीधवः कृती पुत्री छत्री दण्डी महाबली। महाहंसो महाराजो महामङ्गलदर्शनः ॥३२॥ .. महामित्रं पवित्रात्मा महाज्योतिर्महामही। महामहोपदेष्टा च महामान्यो महाशिवः ॥३३॥ महाधी(धैर्यो महामूर्ति-महामोहो महाननः । महाशान्तिर्महाक्रान्ति-महाज्ञायी महाबली ॥३४॥ महावीर्यो महाशक्ति- महाश्व(हैश्व ?र्यो महात्म(स्म?)यः । महाध्यानी महाज्ञानी महावंशो महामतिः ॥३५॥ षत्रिंश(त्) रागवेत्ता च मित्रज्ञः स्नाल (स्थान?)वित्तथा । गीतनृत्यकलावेदी सर्ववादकवादकः ॥३६॥ छन्दस्तर्केषु नीतिज्ञः ज्योतिस्ताव-कवित्ववित् । षड्भाषाभाषको वैद्यो - रसायनमहोदधिः ॥३७॥ कृषिवाणिज्यसद्विज्ञो वह्निस्तम्भनलेपकृत् । अम्बुवृष्टिकलाकृष्टि (?)- वैरिविद् विष्टिकोविदः ॥३८॥ वर्णवृद्धिः स्वर्णसिद्धि - मन्त्रतन्त्रविशारदः । ज्ञान(त?)विज्ञान- धर्मार्थः काममोक्षविचक्षणः॥३९|| द्वासप्ततिकलावेदी दिशानामधिपोप्यतः। चतुर्दशमहाविद्या- प्रवीणः पुरुषोत्तमः॥४०॥ वषट् (अ)र्थेकान्तशान्तः (?) स्वस्तिस्वाहास्वधात्मकः। भवद्भाविभूतभावा- वभासनमतिस्ततः॥४१॥ सत्त्वादिगुणवान् वाङ्मी मनोगोचरकर्मकृत् । सृष्टि-पालन-संहार-कारी [च] त्रिविधात्मकः ॥४२॥ सात्विकः सात्वको (तात्त्विको?) जीवो विज्ञानानन्ददायकः। वर्षत्रिदंड भोक्ता च पुराणपुरुषोत्तमः ॥४३॥
।
AMALAIMAARAMMARumaunAmALUMAMALIAMARIRAMADAANIMALLAMRIKARAN
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96