Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
AlainamaAILIARINDAHAALMAANAARINAALILARAMITAMImayaALLAHILAALLIARRIANAMALAMMAR नमसम्मान
RAMADHANLAIMILAMANANELAHATTINAMATWALMURARIA समसमा सामानमा मामा
वक्कग्गीवत्तं जह न सिक्खिअं तेण निगडगेणावि। सस्स तह तुमं निययं नाह ! विरत्तो भवत्थो वि ॥१२॥ युगलं ॥ ... खंतो दंतो संतो कंतो प(पं)तो अ रइअकलिलंतो। आयरबद्धतिजोगो मुह (मह ?) झेयं होउ मुणिवसहो ॥१३॥ ... आणं सिरसि कुणंतो मुणिवइणो पाणिणो धुवं हृति।. गहिअसिवरमणिथणघड - युगसमकेवलदुगाहुलिअं ॥१४॥ पउमपओ पउमकरो पउममुहो पउमलोअणो.अ मए। पउमभवभासुराहो पउमासणसंठिओ झाओ ॥१५॥. .. सिरिसयलचंदवायग-विणेअमुणिसंतिचंदथुअसुगुणो। सिरिहीरविजयसूरी जयउ चिरं संघभद्दकरो ॥१६॥
श्रीहीरविजयसूरि स्वाध्यायः॥ टि. १. “चारु पहसंती" इति प्रतिपा: ।। २. “लट्ठतरतुट्टिपुटुं" इत्यपि पाठः, इति प्रतावेव पाठान्तरसूचा ॥ ३. सप्तमगाथानन्तरं “सयलकलकला(व) कलिओ, कलिओ ----- | अइ पुण्णकतिपुण्णो, कुणउ शि(सि)वं हीरविजयगुरू मटा' इति पाठो दृश्यते, किन्तु स क; लेखकेन वा त्यक्त इवाऽऽभाति ॥
परिशिष्ट २
अज्ञातकर्तृक
-
अकबरसहस्रनाममाला
॥ पः॥ॐ नमः॥ वाग्देवी प्रयतः प्रणम्य शिरसा कर्पूरकुन्देन्दुभां तद्ध्यानैकमना मरालगमनां वाद्यद्विपश्चीकराम् । भक्तेभ्यो ददती स्वभक्तिमतुलं(ला) जाड्यत्व(प्र?)विध्वंसनी कुर्वेऽहं जगतः प्रभोर्गुरुगुरोर्नाम्नां सहसं मुदा ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96