Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
-
जीवेषु जीवितसुखं ददता ह्यनेन
यत्पुण्यमर्जितमुदारमुदारभावात् । राजन्यलोकसहितः सह साहिजातै
स्तेनायमभ्युदयवान् भवताच्चिराय ॥१२५॥ यज्जीजिआकरनिवारणमेष चक्रे ___ या चैत्यमुक्तिरपि दुर्दममुद्गलेभ्यः । यद्वन्दिबन्धनमपाकुरुते कृपाो
यत्सत्करोत्यवमराजगणो यतीन्द्रान् ॥१२६॥ यज्जन्तुजातमभयं प्रतिमासषट्कं
यच्चाजनिष्ट विभयः सुरभीसमूहः । इत्यादिशासनसमुन्नतिकारणेषु ___ ग्रंथोऽयमेव भवति स्म परं निमित्तम् ॥१२७॥ मात्सर्यमुत्सार्य कृतज्ञलोकै
ग्रन्थोऽनुकम्पारसकोशनामा। संशोधनीयः परिवाचनीयः प्रवर्त्तनीयो हृदि धारणीयः ॥१२८॥
__ इति श्रीकृपारसकोशग्रंथः संपूर्णः ॥ पातसाहिश्री-अकबर-महाराजाधिराजप्रतिबोधकृते
महोपाध्यायश्रीशान्तिचन्द्रगणिविरचितः॥
मानसालानारायणमान भागमामालिल चालामा
१. कृपाङ्गो मु.॥
म
wwwmarawwwMIM
५७ MINIMUMMANASAMANARAI
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96