Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ - - जीवेषु जीवितसुखं ददता ह्यनेन यत्पुण्यमर्जितमुदारमुदारभावात् । राजन्यलोकसहितः सह साहिजातै स्तेनायमभ्युदयवान् भवताच्चिराय ॥१२५॥ यज्जीजिआकरनिवारणमेष चक्रे ___ या चैत्यमुक्तिरपि दुर्दममुद्गलेभ्यः । यद्वन्दिबन्धनमपाकुरुते कृपाो यत्सत्करोत्यवमराजगणो यतीन्द्रान् ॥१२६॥ यज्जन्तुजातमभयं प्रतिमासषट्कं यच्चाजनिष्ट विभयः सुरभीसमूहः । इत्यादिशासनसमुन्नतिकारणेषु ___ ग्रंथोऽयमेव भवति स्म परं निमित्तम् ॥१२७॥ मात्सर्यमुत्सार्य कृतज्ञलोकै ग्रन्थोऽनुकम्पारसकोशनामा। संशोधनीयः परिवाचनीयः प्रवर्त्तनीयो हृदि धारणीयः ॥१२८॥ __ इति श्रीकृपारसकोशग्रंथः संपूर्णः ॥ पातसाहिश्री-अकबर-महाराजाधिराजप्रतिबोधकृते महोपाध्यायश्रीशान्तिचन्द्रगणिविरचितः॥ मानसालानारायणमान भागमामालिल चालामा १. कृपाङ्गो मु.॥ म wwwmarawwwMIM ५७ MINIMUMMANASAMANARAI Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96