Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किमिह परमनुष्यः कर्मर्णा यो भुजिष्यः
क्षितिपतिरिति मद्यं सर्वनिन्द्यं न्यषेधत् ॥१०२॥ शस्त्रं न शस्त्री दधते मदग्रतो ___ भवेदिमाभिः प्रकटासिधारकः। कामः पराभूतप्रभूतभूतिमा
नपाचकारेति पणाङ्गना असौ ॥१०३॥ अस्य क्षितीन्दोरनुशासनं नवं चो(चौ)रे गुणाभावमुरीचकार यत् । चौर्यस्य वृद्धिः कुत एव संभवेत्
विहाय चो(चौ)रं खलु यन्न जायते ॥१०४॥ दशाननस्येव जगच्चरिष्णु
यशस्समूहस्खलनोच्चभित्ति । पराङ्गनां कामयते न कोऽपि
कोपि क्षणादीक्षणमस्य वीक्ष्य ॥१०५॥ जितो हि यो यत्र स तत्र सक्तो
भवेदिति न्याय्यमिहाजितोऽपि । उच्चैस्तदासक्तिभृदित्यवद्य__ द्यूतं स्वदेशे व्यसनं न्यषेधत् ॥१०६॥ सर्वप्रभुः संप्रति मद्वितीयो
जगन्त्यधीष्टे सचराचराणि । सानुग्रहोऽसौ सकलेषु भूते। ष्वनेन तस्मान्मुमुचे मृगव्यम् ॥१०७॥ १. कर्मणां कां. हं. मु.॥ २. ०भित्तिः मां. ॥ ३. कोपशीलम् ।
प्रणालीकाणायामाचा वापर करताना त्याची तयार करायला तयार करायचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96