Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
IANIMAL
अलुब्धबुद्धिर्धरणीधवोऽसौ
न स्वप्नवृत्तावपि दण्डमाधात् । सानुग्रहो निग्रहणीयदुष्टान्
विवर्ण्य बन्धुष्विव नागरेषु ॥९७॥ मृतस्वमोक्ता तु कुमारपालः
शुल्कस्वमोक्ता तु फतेपुरेशः। पुरा गवां बन्दिमपाचकार
धनञ्जयः साम्प्रतमेष एव ॥९८॥ स्वं शुल्कस्य विमुञ्चतोऽस्य दिवमारोहद्यशः पावनं ___ दत्त्वा विक्रमकर्णभोजधरणीभाजां पदं मौलिषु । एकैकस्य दिनस्य पिण्डितधनं सार्वक्षितीयं यत
स्तदानद्रविणाधिकं नहि निजे चेतःसमुद्रे धृतम् ॥९९॥ शुल्कं तावदनेन कल्पतरुणा सन्तोषिणा मुञ्चता
हिन्दुभ्यः सकलेभ्य एव नियतं स्वात्मातिशायी कृतः। साहीनां शिरसि व्रजामि किमहं चूडामणीतामिति
प्राज्ञो धेनुषु जीवितानि वितरत्येकान्तमुद्यत्कृपः ॥१०॥ प्रातर्बन्धनदामनीधुतगला उत्कर्णकास्तर्णकाः
सानन्दोल्ललनोद्यताः स्तनपय केलिं वितन्वन्ति यत्। यच्चाम्बा विलिहन्ति तान् रसनया प्रेमप्रकर्षाया
दृष्टया तत्करुणैकभावलसितं श्रीश्रीहमाऊभुवः ॥१०१॥ अपहरति महो यो मण्डलस्थग्रहाणां
रविरपि स गेलद्भा वारुणीसंगरागात् । । १. दिष्टया मु.॥ २. कल० हं.॥
LAYALAATHIMITRAINITA
MARATHIMA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96