Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
AAAAAAAAAAAAAAAAAAAAAAAAAA
AMALAnamLAIKARIN AAAADI
सर्वातिशायिमंहसा सवितुः सगर्भ
गर्भ बभार मणिभूरिव राजरत्नम् । सुस्वप्नसूचिततमाभ्युदयप्रकर्षं
हर्ष सृजन्तममलस्य कुलस्य राज्ञी ॥३२॥ स्वं पश्यति स्म कमलाविधृतातपत्र__मुत्सङ्गसङ्गतमधान्मृगराजबालम् । बिम्बं पपौ च परिपूर्णमनुष्णरश्मेः
पुत्रावतारसमये क्षितिपालपत्नी ॥३३॥ नन्दनोामिवाङ्करः कल्पद्रोः कामितप्रदः । गर्भः प्रववृधेऽमुष्याः सुमुख्या मुख्यभूपतेः॥३४॥ गर्भानुभावात्सुभगः शुभाया ___ यो दोहदोऽस्याः प्रकटीबभूव । अपूरयद्भूपतिचक्रवर्ती - क्षणेन तं पुण्यवदग्रवर्ती ॥३५॥ प्रातापितकान्तया कृतपुरस्कारं शुचिं दर्पणं
मुक्त्वा कामयते स्म तेजितमसिं दुर्दर्शमुत्पिञ्जलैः।। रूपालोकनहेतवे ग्रहण क्लेशं च चन्द्रार्कयोः ___ नापश्यत्परदुःखकातरमना गर्भानुभावोदयात् ॥३६॥ अङ्के केसरिणं विशङ्कमनसा साऽखेलयत्सुन्दरी ___ मत्तं सिन्धुरमारुरोह विसृणिश्चेटीनिषिद्धापि च । चित्रन्यस्तममस्त चित्रकमपि प्रायो हयं शूकलं
साध्वी साधुमिवातिवाहितवती तैस्तैर्विशिष्टैगतैः ॥३७॥ १. महिमा का. हं. मु. ॥ २. पुरः का.हं. मु.॥
TAM ANHAMM
AnandMAAAAAAAAAAAAKamalman
Jain Education International
- For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96