Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
PALAR
DrammarATTA
RAMILAIMIMAnainamainamamyaalanakMALAMAALARIAL
A
अः सर्वनाथः क इतीव चात्मा
वरः प्रधानः स इवास्ति तेषु । तादृक्प्रभुत्वादिभिरित्युदाँ
विज्ञो जगादाकबरेति संज्ञाम् ॥४४॥ पित्रोः प्रमोदेन समेधमानः
प्रभूतभूपालकुलप्रसूतैः। पोतैस्स रेमे रमणीयमूर्ति
ग्रंहैर्द्धितीयेन्दुरिवानुयातः॥४५॥ कांश्चित्कुमारांस्तुरगान् प्रकुर्वन्
कांश्चिद्रथान् कांश्चिदिभान् प्रगल्भः । कांश्चित्प्रजाः कांश्चिदमात्यमुख्यां
श्चिकीड स क्रीडनसूचितश्रीः ॥४६॥ प्रज्ञालचूडामणितां दधानः
क्रमादसौ भूमिभुजस्तनूजः। पक्षेऽवलक्षे कृशतामिवेन्दु
मुमोच बालत्वमबाललीलः ॥४७॥ कलयामास सकलाः सकलाः स कलागुरुः। यथालोककलोकानामादर्शः प्रतिमाततीः ॥४८॥ हयाशये कौशलमस्य पेशलं
किं वर्णयामो यदनेन चालितः। मन्दोऽपि वाजी गतितोऽनिलायते
परेरितो यः खलु मृन्म(ण्म)यायते ॥४९॥ १. ती च मु. शुद्धिपत्रे । "इती" इति स्यात् (१०॥ V२. "स कलाःन कलागुरुः इति स्यात् पाठः ।।
milaanaMMAAMIRMIRMIRMANANTARAamaniaN
a MalaiILAIMILa
wwwmaARAMAILORAMANAND
H IANAMAHARI मान
HAKAALAALAMAAIstanARIMAAMANNAAMALAMAAMANARAMMARIRAMnmanasa
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96