Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ PALAR DrammarATTA RAMILAIMIMAnainamainamamyaalanakMALAMAALARIAL A अः सर्वनाथः क इतीव चात्मा वरः प्रधानः स इवास्ति तेषु । तादृक्प्रभुत्वादिभिरित्युदाँ विज्ञो जगादाकबरेति संज्ञाम् ॥४४॥ पित्रोः प्रमोदेन समेधमानः प्रभूतभूपालकुलप्रसूतैः। पोतैस्स रेमे रमणीयमूर्ति ग्रंहैर्द्धितीयेन्दुरिवानुयातः॥४५॥ कांश्चित्कुमारांस्तुरगान् प्रकुर्वन् कांश्चिद्रथान् कांश्चिदिभान् प्रगल्भः । कांश्चित्प्रजाः कांश्चिदमात्यमुख्यां श्चिकीड स क्रीडनसूचितश्रीः ॥४६॥ प्रज्ञालचूडामणितां दधानः क्रमादसौ भूमिभुजस्तनूजः। पक्षेऽवलक्षे कृशतामिवेन्दु मुमोच बालत्वमबाललीलः ॥४७॥ कलयामास सकलाः सकलाः स कलागुरुः। यथालोककलोकानामादर्शः प्रतिमाततीः ॥४८॥ हयाशये कौशलमस्य पेशलं किं वर्णयामो यदनेन चालितः। मन्दोऽपि वाजी गतितोऽनिलायते परेरितो यः खलु मृन्म(ण्म)यायते ॥४९॥ १. ती च मु. शुद्धिपत्रे । "इती" इति स्यात् (१०॥ V२. "स कलाःन कलागुरुः इति स्यात् पाठः ।। milaanaMMAAMIRMIRMIRMANANTARAamaniaN a MalaiILAIMILa wwwmaARAMAILORAMANAND H IANAMAHARI मान HAKAALAALAMAAIstanARIMAAMANNAAMALAMAAMANARAMMARIRAMnmanasa Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96