Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
mawwwmIMARATIWARINA
TAMAKAALAANAAAAAIIRAL
MAHARARAMMमा
MARALAIMINATANAMITALI
अनुभवन्नपि राज्यमयं पितु__ यंदधिकं चकमे विजयं दिशाम् । नहि निबन्धनमत्र सलोभता
यदतिजातसुतो यशसे पिता ॥६७॥ राजानमाजानुभुजं निशम्य तं
प्रतीपभूपा अधिकं चकम्पिरे । तदाश्रिता श्रीरपि चञ्चलाभवद्
यद्धारकं धार्यमनु प्रधावति ॥६८॥ दिग्यात्रायै प्रतस्थेऽथ वृद्धाभिः कृतमङ्गलः । अङ्गचेष्टाभिरादिष्टविजयाभ्युदयो नृपः ॥६९॥ नीराजनावह्निरपि प्रदक्षिण__श्चक्रे पंटुः पट्टहयोऽपि हेषितम् । जगर्ज राजेन्द्रगजो मदोर्जितं
तदा निमित्तैः शुभदैरुपस्थितम् ॥७०॥ पवित्रैश्छनौधैश्चमरसचिवैः शंसितशुभैः
स्वनद्भिर्निश्वानैर्विजयकथनैर्बन्दिभिरिव । विहङ्गैश्चाषाद्यैः स्वरगतिविशेषैश्चलितवान्
दिशं पूर्वां पूर्वापतिसदृशलक्ष्मीमधिगतः ॥७१॥ नृपांश्छिन्दन् भिन्दन् विषमतरदुर्गानदरितो नयन्नम्रानुच्चैःपदमसहदण्डानपनयन् ।
१. पटु कां. हं. मु. ॥ २. ०कथना ब० का. हं. मा. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96