Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
।
उपग्राह्यं गृह्णन् जनपदजनैरग्रनिहितं
'हमाऊवंशेन्दुर्जयति नृपतिः श्रीअकबरः ॥७२॥ उत्खाते प्रचलत्तुरङ्गमखुरैर्दानाम्बुभिर्दन्तिनां
संसिक्ते क्षितिमण्डले परिवपन् बीजं स्वतेजोमयम् । गृह्णन् वीरयशःफलानि विमलान्येष प्रतापार्यमा पौरस्त्यान् विषयान् जगाम जगतीनाथः
समुद्रावधीन् ॥७३॥ पूर्वं विमत्य गर्वान्धान संमन्यानुनतान्नृपान्। प्रतिवादी पुनर्वादी बुद्धिमानिव भूपतिः ॥७४॥ तत्प्राभृतं सुन्दरमाददानः
स्वयंवरां तद्विजयश्रियं च । स्वीकृत्य कृत्यप्रवणश्चचाल
वाचि स्थिरो भूपतिरन्वपीचि ॥७५॥ सृष्टया भ्रमन्मङ्गलदीपकोऽपि
शुभाय शस्तः किमुतावनीपः। प्रजास्ववस्कन्दमतोऽयमीशो
विचिन्तयामास न जातु चित्ते ॥७६॥ छायाभिराश्वासितवाजिकुञ्जरा
फलैश्च सन्तर्पितवाहिनीजना। कृतोपकारा शयनेषु पल्लवै
स्तापीतटीयास्य वनी पटीयसी ॥७७॥
१. हुमाऊ० मु.॥ २. ०रन्वयाचि कां. हं. मु.॥ ३. तत्त्वोपकारा हं. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96