Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 154
________________ અહંદભિષેક-વિધિ [ 3] तत्क्षणं हरिचन्दनस्थानुकारमाकृतिं बिभर्ति धारयति । भवतस्तव अङ्ग-सङ्गत्या अङ्ग-सङ्गमेन । एतदुक्तं भवति भगवदङ्ग-सङ्गमेन कुङ्कममेवम्भूतां श्रियं धारयति, येन भव्येषु हरिचन्द नमित्येवं बुद्धिरुत्पद्यत इति ॥ [५ ॥] (ગૂ. અ.) હે ભગવન્! મહાપુરુષના આશ્રયથી લધુને પણ મહિમા થાય છે; કારણ કે-આપના અંગની સંગતિથી કુંકુમરસ જલદી હરિચંદનના આકારને ધારણ કરે છે. કુિંકુમ એવા પ્રકારની શેભાને ધારણ કરે છે, કે જેથી ભવ્યમાં “આ હરિચંદન છે” એવા પ્રકારની બુદ્ધિ ઉત્પન્ન થાય છે.] ૧. - [गाथा ] कुङ्कुमहृद्यां धामिव, सन्ध्या-शरदभ्रविभ्रमभ्राजम् । चन्दनचर्चा'ऽभ्यर्चाम 'मर्चयन्ति ते कृतिनः ॥६ [पं. ] हे भगवन् ! ते तव अर्चा प्रतिमाम् अर्चयन्ति पूजयन्ति कृतिनः पण्डिताः कृतं येषामस्ति ते तथा । किंभूताम ? कुङ्कमेन हृद्यां हृदयाह्नादिनीम । सोत्प्रेक्ष्यते ३- द्यामिव खमिव । किंभूता द्याम ? शरद्यभ्रं शरदभ्रं तस्य विभ्रमो विलास: तेन भ्राजते इति किप् । अतस्ताम् । किंभूताम् अर्चाम् ? चन्दनस्य ये चर्चा ५स्तबकास्तैरभ्यर्चा पूजा यस्याः सा तथा ताम् । एतदुक्तं भवति-- सन्ध्याऽभ्राणि कानिचित् रक्तानि, शरदि च स्वाभाव्यात् कानिचित् शुभ्राणि, अतस्तमुक्ता द्यौः कुंकुमलिप्तायाः चन्दनस्तबकार्चितायाः जिनार्चायाः सदृशीति ॥ [६॥] १ ता. दभ्य । २ ता. मच्छिति। ३ ता. क्षते । ४ ता. द्याभ्र । ५ ता. वकां। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214