Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 202
________________ निर्दिष्टानि प्रस्तुतग्रन्थ-पद्यानि [१४१] [विशेषपर्वसु विघ्नशान्त्यै अष्टाह्निकाशुपयोगिविधौ दिक्पालादिस्थापने-] 'सवेद्यां भद्रपीठे' [अर्हद० पृ. ५३-५४] इति वृत्तद्वयेन कुसुमांजलि-प्रक्षेप-पर्यन्तविधिः । दिक्षालादिस्थापनेऐरावत-समारूढ-' [ ] वृत्तं पठित्वा............ • भो भोः सुरासुर-' [अहंद० पृ. ५५] इति वृत्तद्वयेन दिक्पालपट्टकोपरि कुसुमांजलिं क्षिपेत् । तद् — इन्द्रमग्नि यमं चैव' [अर्हद० पृ. ५५] इति वृत्तन क्रमेण दिक्पालान् कुंकुम-चन्दनटिक्ककेषु स्थापयेत् । स्थापना चेयम् तेषु दश पूपिका धूपसुरभिता दधि दूर्वाऽक्षत-पुष्प-युक्ताः 'प्राचीदिग्वधू-वर!' अ० [अईद० पृ. ५६] इत्यादिवृत्तदशकं पठित्वा ई० या क्रमेण दद्यात् । एकैकां पूपिकामेकैकेन वत्तेन एकैकस्मिन् टिक्कके दध्यात् ।xx ‘इति व० दिगधिप-' [अहंद० पृ. ६४] इति वृत्तेन दिक्पालानामुपरि पुष्पांजलिं प्रक्षिपेत् ।xx अनन्तरं 'मुक्तालंकारविकार-' [अर्हद० ना० | पृ. ६६] इत्यादिविधिः प्रागुक्त एव । . यावन्मंगलप्रदीपे कृते शक्रस्तवानन्तरं मंगलप्रदीपमनुज्ञाप्य ततो धूपमुरिक्षपेत् । 'नमोऽर्हत्-सिद्धा-' इति गृणन् 'चेलोत्क्षेपः (अहंद० पृ. ११४] इति वृत्तद्वयेन दिक्पालान् विसर्जयेत् । दिक्पालपट्टिकायामीशानदिक्पूपिकां मुक्त्वाऽन्या नवदिक्पूपिका उत्तारयेत् , अंचलं वाऽवतारयेत् । कु० वा० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214