Book Title: Jina Snatra Vidhi
Author(s): Jivdevsuri, Vadivetalsuri, Lalchandra Pandit
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 200
________________ निर्दिष्टानि प्रस्तुतग्रन्थ- पद्यानि [ १३८ ] कृत्वा, 'मीन - कुरंग-मदा' [ अर्हद० पृ. ७१] इति धूप दवा, ततो 'नमोऽर्हत्-सिद्धा' इति भणन - पूर्व ' महुरो सुर होइ ' ] इति गाथया इक्षुरस-स्नानं विदध्यात् । ततो 'मीन - कुरंग-मदा - ' [ अर्हद० पृ. ७१] इति धूपः । एवं वक्ष्यमाणसर्व स्नानान्तरालेष्वनेनैव धूपं दद्यात् । [ ततः 'पायात स्निग्धमपी' [अर्हद० पृ. ७२] इत्यार्यया घृतस्नानम्, ततः पिष्टादिभिः स्नेहमुत्तार्य ' उचितमभिषेककाले ' [ अर्हद० पृ. ७३ ] इत्यार्यया, 'वहइ सिरिं तिसगणा - ' [ जिनस्नात्र विधि पृ. १४ ] इति गाथया वा दुग्धस्नानम् । तत 'उवणेउ मंगल' वो' [जिनस्नात्र० पृ. १६ ] इत्यादि गाथाद्वयेन दधिस्नानम् । तत एकोनविंशत्या 'अभिषेकपयोधारा' [ अर्हद० पृ. ७४ ] इत्यादिभिर्वृत्तैः, आद्यान्त्यवृत्तयोः 'नमोऽर्हत्-सिद्धा- ' इत्युच्चारयन् एकोनविंशतिगन्धोदकेन धारा देवशिरसि दद्यात् । " ततः पंचधारकं तत्र प्रथमं ' सर्वजित: ' [ अर्हद० पृ. ८९ ] इति वृत्तेन सर्वौषधिस्नानम् । तत: ' स्वामिन् ! नित्यं ' [ अर्हद० पृ. ९० ] इति वृत्तेन जातिफलादि - सौगन्धिकस्नानम् । तत: ' स्वच्छतया' [अर्हद० पृ. ९१] इति वृत्तेन शुद्धजल स्नानम् । ततः ' कथय कथं ' [अर्हद० पृ. ९२] इति वृत्तेन कुंकुम स्नानम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214